SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९४ जीवाभिगमसूत्रे जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोथ पृथुत्वं दशयोजनसहस्राणि तानि पूर्वराशौ प्रक्षिप्यन्ते ततो जातानि चतुप्पञ्चाशत् सहस्राणि ५४०००, गन्धमादन - माल्यवतो वक्षस्कारपर्वतयोः प्रत्येकं मृले पृथुत्वं पञ्च योजनशतानि ततः पञ्चशतानि द्वाभ्यां गुप्यन्ते ततो जातं योजन सहस्रम् ततः पूर्वराशेः अपनीयते ततो जातानि त्रिपञ्चाशदयोजन सहस्राणि ५३०००, 'तीसे धणुपुट्ठे' तासामुत्तरकुरूणां धनुष्पृष्ठम् ' दाहिणेणं सर्हि जोयणसहस्साई' दक्षिणतः पष्टिर्योजन सहस्राणि चत्तारिय अट्टारमुत्तरे जोयणसए' अष्टादशोत्तराणि चत्वारि च योजनशतानि 'दुवालसय एगूणवीसइ भाए जोयणस्स' - द्वादशैकोन विंशतिभागायोजनस्य 'परिक्खेवेणं पन्नत्ता' परिक्षेपेण प्रज्ञप्ताः द्वयोर्गन्धमादनमाल्यवतो रायामपरिमाणम् एकत्र मिलित मुत्तरकुरूपा धनुप्पृष्ठपरि माणम् ' आयामो सेलाणं दोपहवि मिलिओ कुरुण धणुप' इति वचनात् । ४४००० योजन का हो जाता है इस में मेरुपर्वत की पृथुता का १०००० योजन रूप परिमाण मिलाने से ५४००० योजन हो जाते हैं । इस प्रमाण में से दोनों वक्षस्कार पर्वतों का ५००-५०० योजन का प्रमाण घटाने से ५३००० योजन आ जाते हैं सो यही प्रमाण जिल्हा का निकलता है। 'तीसे धणुपु दाहिणेणं सहिँ जोयणसहस्साइं चत्तारि अट्ठारसुत्तरे जोयणसए दुबालस्य एगूणवीसइयभाए जोयणस्स' इस उत्तरकुरुओं का धनुष्कृष्ठ दक्षिण दिशा में ६०४१८१३ 'योजन का है यह धनुष्पृष्ठ परिधिरूप पडता है । गन्धमादन और माल्यवान की लम्बाई का जो परिमाण है वही उत्तरकुरुओं के धनुपृष्ठ का परिमाण है क्यों कि 'आयामो सेलाणं दोपहवि मिलिओ कुरूणधणुपुट्ठे' ऐसा शास्त्र में कहा गया है गन्धमादन और माल्यનવુ છે. તેથી ખન્નેની લખાઇનું પ્રમાણ ૪૪૦૦૦ ચુ'માળીસ હજાર ચેાજનનુ થઇ જાય છે. તેમાં મેરૂ પર્વતની પૃથુતા ૧૦૦૦૦ દસ હાર ચેાજન રૂપ પરિમાણ મેળવવાથી ૫૪૦૦૦ ચેાજન થઈ જાય છે. એ પ્રમાણમાંથી અને વક્ષસ્કાર પવ તાનું પાંચસેા પાંચસે ચૈાજન પ્રમાણ ઘટાડવાથી ૧૩૦૦૦ ચૈાજન यहां लय छे. मेन प्रमाणु कडुत्रानुं थाय छे. 'तीसे धणुपुठ्ठे दाहिणेणं सट्टि जोयणसहम्साई चत्तारि अट्ठारसुत्तरे जोयणसए गूणवीसइभाए जोयणस्स' એ ઉત્તર કુરૂઓને ધનુષ્કૃષ્ઠ દક્ષિણ દિશામાં ૬૦૪૧૮ ૧ યજનનુ છે. એ ધનુષ્કૃષ્ઠ પિિધ રૂપ છે. ગન્ધમાદન અને માલ્યવાન પર્વતની લંબાઈનું જે પરિમાણ છે એ જ પરિમાણ ઉત્તર કુરૂના ધનુપૃષ્ઠનું પરિમાણુ છે કેમકે 'आयामो सेलाणं दोन्हवि मिलिओ कुरूण धणुपुठ्ठे' या प्रमाणे शास्त्रमा अडेस
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy