SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३७८ मोवाभिगमस्त्र सिंहासन-नागदन्तक सिक्कपुप्पपटलादि हयसंघाटादिकं सर्व निरूप्य तत् खल वैजयन्तद्वारं शाश्वतनामधेयं यद् न कदापि नासीत् यन्न कदापि न भविष्यति यन्न कदापि न भवति, विन्तु-अभूत् एव भविष्यत्येव भवत्येव अवस्थितमव्ययं नित्यम् इत्यन्तं विजयद्वारवदेव वर्णनीयम् , विशेषतो विजयद्वारात् । 'कहि णं भंते ! वेजयंतस्स देवस्स वेजयंती नाम रायहाणी पण्णत्ता' कुत्र स्थाने खळु भदन्त ! वैजयन्तस्य देवस्य वैजयन्ती नाम्नी राजधानी प्रज्ञप्ताइति प्रश्ने-भगवानाह-हे गौतम 'वेजयंतस्स दारस्स' _जयन्ताख्यस्य द्वारस्य 'दाहिणे' दक्षिणेन, 'जाव वेजयंते देवे २' यावद् वैजयन्तो देवो वैजयन्त द्वारस्य पश्चिमायां दिशि तिर्यगसंख्येयान् द्वीपसमुद्रान व्यतित्रज्याऽन्यस्मिन जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि समुद्रान्तरमवगाह्य, अत्र खलु वैजयन्ताख्याराजधानी प्रज्ञप्ता सा खलु राजधानी द्वादश योजनसहस्राणि आयामविष्कम्भाभ्याम् सप्तत्रिंशद् योजनसहस्राणि नवशतमष्टचत्वारिंशत-शतं किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्ता सा खलु राजधानी एकेन प्राकारेण सर्वतः समन्तात् संपरि 'कहि णं भंते ! रायहाणी वेजयंतस्स देवस्स वेजयंते नाम' हे भदन्त ! वैजयन्त देव की वैजयन्ती नाम की राजधानी कहां पर है। उत्तर में प्रभु कहते हैं-'वेजयंतस्स दारस्स दाहिणे जाव वेजयंते देवे२' हे गौतम ! वैजयन्तद्वार की पश्चिम दिशा में तिर्यग् असंख्यात द्वीप समुद्रों को उल्लङ्घन करके दूसरे जम्वृद्धीप नामके द्वीप में १२ हजार योजन प्रमाण समुद्र के भीतर घुसने पर वैजयन्त देव की वैजयन्ती नामकी राजधानी है यह राजधानी १२ हजार योजन की लम्बी चौडी है इसका परिक्षेप ३७९८४ योजन से भी कुछ अधिक है । यह राज'धानी चारों ओर से एक प्राकार से वेष्टित है यह प्राकार ३७॥ हजार 'कहि णं भते । रायहाणी वेजयंतस्स वेजयंते नाम' लगवन् वैश्यन्त દેવની વૈજયન્તી નામની રાજધાની ક્યાં આગળ આવેલ છે? આ પ્રશ્નના उत्तरमा प्रभुश्री ४ छ । 'वेजयंतरस दाररस दाहिणे जाव वेजयंते देवेई' ગૌતમ! જયન્ત દ્વારની પશ્ચિમ દિશામાં તિઅસંખ્યાત દ્વીપ અને સમુદ્રોને ઓળંગીને બીજા જંબૂઢીપ નામના દ્વિીપમાં ૧૨ બાર હજાર જન પ્રમાણે સમુદ્રની અંદર જવાથી વિજયન્ત દેવની વિજયન્તી નામની રાજધાની આવેલ છે. આ રાજધાનીની લંબાઈ બાર હજાર એજનની છે. તથા તેની પહોળાઈ પણ ૧૨ બાર હજાર જનની છે. તથા તેને પરિક્ષેપ-પરિધિ -ઘેરા ૩૭૯૪૮ સાડત્રીસ હજાર નવસો અડતાલીસ એજનથી પણ કંઈક વધારે છે. આ રાજધાની ચારે બાજુથી એક પ્રાકાર-કેટથી વીંટળાયેલી છે,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy