SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.६९ विजयदेवस्य कामदेवप्रतिमापूजनम् ३६५ पहारेत्थ गमगाए । तएणं से विजए देवे चउहिं सामाणिय साहस्सीहिं जाव सोलसएहिं आयरक्खदेवसाहस्सीहिं सव्व. डिए जावणिग्योस नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवा गच्छति उवागच्छेत्ता सभं सुधम्म पुरथिमिल्ले दारेणं अणुपवि. ' सइ अगुपविसित्ता जेणेव मणिपेढिया तेणेव उवागच्छइ उवाग'च्छित्ता सीहासणवरगते पुरच्छाभिसुहे सणिसण्णे ॥सू०६९॥ ___ छाया-ततः खलु तस्य विजयस्य देवस्य चत्वारि सामानिकसहस्राणि-एतप्रभृति यावत्सर्वऋद्धया यावद् नादितरवेण यत्रैव सुधर्मासमा तत्रैवोपागच्छति तत्रैवोपागत्य तां खलु सभां सुधर्मा मनुप्रदक्षिणीकुर्वन्-२ पौरस्त्येनाऽनुप्रविशति अनुप्रविश्याऽऽलोक्य जिनसक्थिभ्यः प्रणामं करोति प्रणामं कृखा यत्रैव मणिपीठिका यत्रैच माणवकस्तम्भः यत्रैव वज्रमयाः गोलवृत्तसमुद्कास्तत्रैवोपागच्छति तत्रैवोपागत्य लोमहस्तकं गृह्णाति गृहीत्या वनमय गोलवृत्त समुद्कं लोमहस्तकेन प्रमाणयति प्रमाय वज्रमयं गोलवृत्तसमुद्गकं विघाटयति विघाटय जिनसक्थि लोमहस्तकेन प्रमार्जयति प्रमाय॑ सुरभिगन्धोदकेन त्रिसप्त कृत्यो जिनसक्थीनि प्रक्षालयति प्रक्षाल्य सरसेन गोशीर्पचन्दनेनाऽनुलिम्पति, अनुलिप्याऽग्रैवरैर्गन्धैर्माल्यैश्चार्चयति अर्चयित्वा धूपं ददाति धूपं दत्त्वा वनमयेषु गोलवृत्तसमुद्केषु प्रतिनिष्क्रामति प्रतिनिष्क्रम्य माणवकं चैत्यस्तम्भं लोनहस्तकेन प्रमार्जयति प्रमायं दिव्योदक धारयाऽभ्युक्षति अभ्युक्ष्य सरसेन गोशीपचन्दनेन चर्चकं ददाति-दत्वा पुष्पाऽऽरोपणं यावत्-आसक्तोत्सत. कचग्राह० धूपं ददाति दत्त्या धूपं यत्रैव सभा सुधर्मायाः बहुमध्यदेश भागस्तदेव सीहासनं तत्रैव यथाद्वारार्च निका यत्रैव देवशयनीयं तदेव यत्रैव क्षुल्लको महेन्द्रध्वजस्तदेव यत्रैव प्रहरणकोशश्वोपालकस्तत्रैवोपागच्छति तत्रैव उपागत्य प्रत्येकं प्रत्येक प्रहरणानि लोमहस्तकेन प्रमार्जयति प्रमाय सरसेन गोशोपचन्दनेन तथैव सर्वम् शेषमपि दक्षिणद्वारादिकं तथैव नेतव्यं यावत्पौरस्त्या नन्दापुष्करिणी सर्वासां समानां यथा सुधर्मायाः सभायाः तयाऽर्च निता उपपात सभायां नवरं देवशयनीयस्याऽचैनिकाशेपासु सिंहासनमर्चनिका इदस्य यथा नन्दायाः पुष्करिण्या अर्चनिका व्यवसायसभायां पुस्तकरत्नं लोमहस्तकेन० दिव्ययोदकधारया सरसेन गोशीर्षचन्दनेनाऽनुलिम्पति अग्रैरै गन्धैश्च-माल्यैश्वाऽर्चयति अर्चयित्वा सिंहासनं लोमहस्तकेन प्रमार्जयति-यावद् धूपं ददाति शेपं तदेव नन्दायाः यथा हृदस्य तथा यौन बलियो पाग छति तपागाऽऽमियोगिहान् देवान् शब्दायति
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy