SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ २.६८ विजयदेवस्य कामदेवप्रतिमापूजनम् ३६१ शाखाशालभञ्जिका व्यालरूपकाणि च लोमहस्तकेन प्रमार्जयति-लोमहस्तकेन प्रमार्य बहुमध्यदेशभागं सरसेन गोशीर्षचन्दनेन पञ्चालितले नाऽनुलिम्पति अनुलिप्य-चर्चकं ददाति दत्वा पुष्पारोपणं यावत्-आभरणारोपणं करोति-कृत्वाऽऽसतोत्सक्त विपुल यावत्-माल्यदामकलापं करोति कृत्वा कचग्राह गृहीत यावस्पुञ्जोपचारकलितं करोति कृत्वा धूपं ददाति धूपं दत्वा यत्रैव मुखमण्डपस्य बहुमध्यदेशभागः तत्रैवोपागच्छति तत्रैवोपागत्य बहुमध्येशभागं लोमहस्तकेन प्रमाजयति प्रमायं दिव्योदकधारयाऽभ्युक्षति अभ्युक्ष्य सरसेन गोशीर्षचन्दनेन पश्चा गुतलितलेन मण्डलमालिखति-आलिख्य-चर्चकं ददाति दत्वा-कचग्राह गावद् धूपं ददाति दत्वा यत्रैव मुखमण्डपस्य पश्चिमं द्वारं तत्रैवोपागच्छति उपागत्य लोमहस्तकं गृह्णाति-गृहीत्वा-द्वारशाखे च शालभञ्जिकाश्च व्यालरूपकाणि च लोमहस्तकेन प्रमार्जयति प्रमार्य दिव्योदकधारयाऽभ्युक्षति अभ्युक्ष्य-सरसेन गोशीर्षचन्दनेन यावद् चर्चकं ददाति दत्वाऽऽसक्तोत्सत० कचग्राह० धूपं ददाति दत्त्वा च्छित्ता लोमहत्थयं गेण्हई' वहां आकर के उसने मयूरपिच्छिको उठाइ 'गेणिहत्ता दारचेडीओ सालभंजियाओय' मयूरपिच्छिका उठाकर उसने उस से द्वार की चेटिका रूप शालभंजिकाओं का और 'वालरुवएय लोमहत्थएणं पमज्जइ' व्याल रूपों का प्रमार्जन किया 'पमज्जेत्ता बहुमज्झ देसभाए सरसेणं गोसीसचंदणेणं पंचगुलितलेणं अणुलिंपइ प्रभाजन करके फिर उसने उस सिद्धायतन के बहुमध्य देश भाग में सरस गोशीर्ष चंदन से पांचों अंगुलियों के छापे लगाए 'अणुलिंपित्ता' छापे लगाकर फिर उसने 'चच्चए दलयइ' वहां अर्चना की 'दलइत्ता पुप्फारहणं जाव आहरणारुहणं करेइ' अर्चना करके फिर उसने वहां पुष्प चढाए यावत् आभरण पहिराये 'करेत्ता आसतोसत्त विपुल जाव द्वार हेतु 'तेणेव उबागच्छई' त्यो त मान्यो ‘उवागन्छित्ता लोमहत्थयं गेण्हई' त्या मावी तरी मयूर पिछि सीधी. 'गेण्हित्ता दारचेडीओ सालभंजियाओय' મયૂર પિછિકા લઈને તેણે તેનાથી દ્વારની ચેટિક રૂપ શાલ ભંજીકાઓ–પુતमायानु मने 'बालरुवएय लोमहत्थएणं पमन्जई' व्या ३ानु प्रमान यु 'पमज्जेत्ता बहुमज्झदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपई' પ્રમાર્જન કરીને તે પછી તેણે એ સિદ્ધાયતનના બહુ મધ્ય દેશ ભાગમાં સરસ शीष नथी पाय मांगनायोथी युक्त सेवा छ। व्या 'अणुलिंपित्ता' छापामो समापीन ते पछी तो 'चञ्चए दलयइ' त्यां मना ४री 'दलइत्ता पुष्फारुहणं जाव आहरणारहणं करेई' भन्ना पशन ते पछी तो पुष्पो यहाव्या. यावत् माभूषा ५ १ 'करेत्ता आसत्तोसत्त विपुल जाव मल्लदामकलाव जी०४६
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy