SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६६ विजयदेवाभिषेकवर्णनम् ३३१ यावत्, 'चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं'-चतुर्णा सामानिकसहस्राणां यावदात्मरक्षकदेवसहस्राणाम्, 'विजयस्स देवस्स विजयाए. रायहाणीए'-विजयस्य देवस्य विजयाराजधान्याः, 'अण्णेहिं बहूर्ण विजय रायहाणिवत्थव्वाण'-अन्येवाञ्चबहूनां विजयाराजधानी वास्तव्यानाम्, 'वाणमंतराणं देवाणं देवीणय'-वानव्यन्तराणां देवानां देवीनां च, 'आहेवच्चं जाव आणाईसरसेणावच्चं'-आधिपत्यं पौरपत्यं यावत्-आज्ञेश्वरसेनापत्यम्, 'कारेमाणे पालेमाणे'-कुर्वन्-पालयन्='विहराहि त्ति कटु'-विहर यथासुख मितिकृत्वाऽऽशीर्वचनं प्रयुज्य, 'महया महया सदेणं जयजयसदं वउंजंति' महता-महता शब्देन जयजयशब्दं प्रयुञ्जन्ति इति ॥सू०६६।। . विचरो तुम 'बहूणि पलियोवमाई बहूणि सागरोवमाई' अनेक पल्योपम की और अनेक सागरोपम की आयुतक 'चउण्हं सामाणिय साहस्सीणं' चार हजार सामानिक देवों के 'जाव आयरक्ख देवसाहस्सीणं' यावत् १६ हजार आत्मरक्षक देवों के 'विजयस्स देवस्स विजयाए रायहाणीए' विजयदेव की विजयराजधानी के 'अण्णेसिं बहूण विजयरायहाणिवत्थव्वाण' तथा और भी विजया राजधानी के निवासी 'वाणमंतराणं देवाणं देवीणं' वानव्यन्तर देवों के देवियों के 'आहेवच्चं जाव आणईसर सेगावच्चं' अधिपत्यको, आज्ञा से ईश्वर सेनापत्यको 'कारेमाणे पालेमाणे' करते हुए एवं उन्हें पालते हुए 'विहराहित्ति कटु' सुख पूर्वक विहार करो इस प्रकार के आशीर्वादात्मक वचन को कह कर 'महया महया सद्देणं जय जय सदं पउंजति' उन्होंने जोर जोर से जय हो जय हो इस प्रकार का उच्चारण किया ॥६६॥ सागरोबमाई' भने पक्ष्योपभनी मन भने सागरोपभनी मायुष्य पयन्ति 'चउण्हं सामाणियसाहस्सीणं' या२ ॥२ साभानिहेवाना 'जाव आयरक्खदेव साहस्सीणं' यावत् १६ सण २ मात्भ२६४ हेवान। 'विजयस्स देवस्स विजयाए रायहाणीए' विश्यवनी वियायानीना 'अण्णेसिं बहूण विजय रायहाणिवत्थव्वाणं' तथा मी पy विन्या धानीमा निवास ४२ना२। 'वाणमंतराणं देवाणं देवीण पानव्यन्तर हवे। मन वियाना 'आहेवच्चं जाव आणा ईसरसेणावच्चं' अधिपतिपा माशाथी श्व२ सेनापति पाने 'कारेमाणे पालेमाणे' ४४ता २५॥ तथा समानुपासन ४२ता २४ 'विहराहित्ति कटु' सुमपूर्व वि.२४२। ये प्रभाहोना आशीर्वाहात्म४ वयनाने ४ीन 'महया महया सद्देणं जयजयसई पति તેઓએ જોર જોરથી જય હે જય હે એ પ્રમાણેને ઉચ્ચાર કર્યો છે સૂ. ૬કા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy