SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ " प्रमेयधीतिका टीका प्र.३ उ. ३ सु.६६ विजयदेवाभिषेकवर्णनम् ३०५ षेकेण विजयं देवमभिषिञ्चति, 'तए णं तस्स विजयस्स देवस्स' - ततः खलु तस्य विजयस्य देवस्य, 'महया महया इंदाभिसेगंसिं वट्टमाणंसि' - महामहतीन्द्राऽभिषेके वर्त्तमाने सति, 'अप्पेगइया देवा' अप्येकका देवाः विजयायां राजधान्याम् - 'णच्चोंद' नात्युदकम् प्रभृत जलसंग्रह भावतो वैरस्योपपत्चे, 'णातिमट्टियं'- नाऽतिमृत्तिकम् 'अतिमृत्तिकाया अपि कर्दमरूपतायाम् - उत्साहवृद्धिजनकत्वाभावात्, 'पविरलफुसियं' - प्रविरलस्पृष्टम्, तत्र - प्रविरलानि घनभावे कर्दमसंभवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि - स्पर्शनानि यत्र वर्षणे तत्- अविरल स्पृष्टम्, 'दिव्वंसुरभिं स्यरेणुविणासणं'- दिव्यं सुरभिं रजोरेणुविनाशनम् तत्र श्लक्ष्णतरा रेणु पुद्गलाः रजांसि आख्यायन्ते, तएव पुद्गलाः स्थूलाः सन्तो रेणवो भवन्ति रजांसि च रेणवचेति रजोरेणवस्तेषामुभयेषां विनाशनम्, 'गंधोदगवासं उस विजयदेव का इन्द्रपद में अभिषेक किया । 'तए णं तस्स विजयस्स देवस्स महता महता इंदाभिसेगंसि वहमाणंसि' इस प्रकार के बड़े 'भारी ठाटबाट से जब विजयदेव का इन्द्रपद में अभिषेक हो रहा था तब 'अप्पेगइया देवा णच्चोदगं णाति महियं पविरलफुसियं दिव्वं सुरभि रयरेणुविणासणं गंधोद्गवासं वासंति' कितनेक देवोंने विजया राजधानी में मेघ के रूप में होकर जल के द्वारा छिडकाव किया इसमें अधिक पानी का उपयोग नहीं किया गया वह जलका छिडकाव सिर्फ ऐसा ही हुआ कि जिसमें मार्ग में कीचड नहीं हुई इस तरह विरली बूदों वाला पानी छिडका गया इससे उडती हुई धूलि रास्तों में जम गई, अतः पानी की बूदों का और रास्ते की धूलिका केवल आपस में स्पर्श मात्र ही हुआ उससे कीचड रास्ते में नहीं हो पाई हाभारथी मे विभ्यद्देवना इन्द्र पट्टमां मलिषे र्यो 'तर णं तस्स विजय स देवस्स महता महता इंदाभेसेगंसि बट्टमाणसि मे प्रमाणे धान भाई सभा रोड पूर्व न्यारे विनय हेवन! इन्द्रपहनो अभिषे थतेो हतो त्यारे अप्पे. गइया देवा णच्चोद्गं णातिमट्टियं पविरलफुसियं दिव्यं सुरभिं रयरेणुविणासणं गंधोदगवासं वासंति' टला हेवाये भेधना ३यो धारण पुरीने विन्या राज्धानीमां જલથી છટકાવ કર્યો એ છંટકાવમાં વધારે પડતા પાણિના ઉપયાગ કરવામાં આવેલ ન હતા એ છટકાવ કેવળ એટલેજ કર્યાં હતા કે જેથી રસ્તાએમાં કાદવ ન થાય એ રીતથી વિરલ ખીદુએ વાળું પાણી છાંટવામાં આવેલ જેથી ઉડતી ઘુળ રસ્તામાં જામી ગઈ. આ રીતે પાણીના બિંદુઓને અને રસ્તાની ધૂળના કેવળ પરસ્પર સ્પર્શ માત્રજ થયા. જેથી રસ્તામાં કાદવ ન થયે. કેટલાક मी० ३९
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy