SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू. ६५ विजयदेवाभिषेकवर्णनम् २९ भाजनं मुखं तेन गलितं पक्वं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं श्रीखण्डं येषु सुगन्धान् परसगन्धोपेतान् गन्धान् गृह्णन्ति 'गेण्हित्ता' - एतान् गृहीत्वा "एंगतो मिलंति' - एकत्र मिलन्ति समवेता भवन्ति ते सर्वेऽपि - आभियोगिका देवाः 'एगत्तोमिलित्ता' एकत्र संयुज्य, 'जंबुद्दीवस्स पुरथिमिल्लेणं दारेणं णिग्गच्छति जम्बूद्वीपनांम्नोद्वीपस्य पूर्वेण द्वारेण कृतकार्याः सर्वे देवा निर्गच्छन्ति निष्क्रामन्ति, 'पुरथिमिल्लेण दारेण णिग्गच्छित्ता' - पूर्वद्वारेण निर्गत्य, 'ताए athare जाव दिव्वाए देवगईए' - तयोत्कृष्टया चपलया त्वरितया दिव्यया 'देवंगत्या 'तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं तिर्यगसंख्येयाणां समुद्राणां मध्य मध्येन, 'वीयीवयमाणा वीयोवयमाणां - व्यतित्रजन्तो व्यंतिव्रजन्तः गच्छन्तः, 'जेणेव विजया रायहाणी - तेणेव उवागच्छति' - यत्रैव खलु विजया राजधानी तत्रैोपागच्छन्ति, विजयामभिमुखीकृत्य कृतकार्याः कृतार्थाः जिसका मुख बंधा हुआ है ऐसे पात्र में गाला गया या उसमें पकाया जो मलय - श्रीखण्ड चन्दन है उसका नाम दर्दर है - ऐसा चन्दन जिन गंध द्रव्यों में मिला हुआ है ऐसे सुगंधित द्रव्यों को लिया | 'गेव्हित्ता एगतो मिलंति' इन सबको लेकर फिर वे एक स्थान पर सबके सब एकत्रित हुए 'मिलित्ता' और एकत्रित होकर वे 'जंबूद्दीवस्स पुरथिमिलले गं दारेणं णिग्गच्छति' जम्मूदीप के पूर्वद्वार से होकर निकले 'पुरथिमिल्लेण दारेण णिग्गच्छित्ता ताए उक्किट्ठाए जाव दिव्वाए देवगइए' और पूर्वद्वार से निकलकर वे अपनी उस उत्कृष्ट यावत् दिव्य देवगति 'से तिरियमसंखेज्ञाणं दीवसमुद्दाणं, मज्झ मझेणं वीथीवयमाणार जेगेव विजया रायहाणी' तिर्वगू असंख्यात द्वीप समुद्रों के बीचों बीच से जाते हुए ज विजया राजधानी थी, 'तेणेव उवागच्छति' वहां पर आए' 'उवागच्छित्ता विजय रायहाणिं એવા પાત્રામાં રાખેલ અથવા તેમાં પકાવવામાં આવેલ જે મલય શ્રીખંડ ચંદન છે તેનું નામ ઈર છે. એવું ચંદન જે દ્રવ્યેામાં મેળવવામાં આવેલ छे सेवा सुगंधित द्रव्यो सीघ्रा 'गोहित्ता एगतो मिलंति' मे मधी वस्तुओ साने तेथे। मेड स्थानपर मेा थथा. 'मिलित्ता' भने मेला थाने 'जंबूद्दीवस्स पुरत्थिमिल्लेगं दारेणं णिग्गच्छंति' ०४ दीपना पूर्वद्वारे थहने तेसो नीजया. 'पुरत्थिमिल्लेण दारेण णिग्गच्छित्ता ताए उक्किट्ठाए जाव दिव्वाए રેવા અને પૂદ્વારેથી નીકળીને તેઓ પેાતાની ઉત્કૃષ્ટ યાવત્ દિવ્યગતિથી ‘तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झ मज्झेगं वीयीवयमाणा वीयोवयमाणा जेणेव विजया रायहाणी' तीर्थ असण्यात द्वीपसमुद्रोनी व पथभांथी भने
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy