SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.स्.६५ विजयदेवाभिषेकवर्णनम् - ૨૮૨ पागच्छन्ति तत्रैवोपागत्य सरितोदकं तटमृत्तिकांश्च गृह्णन्ति गृहीत्वा 'जेणेवं 'सव्वंतरणईओ सरितोदगं गेहंति' तं चेव यत्रैव सर्वान्तरनद्यस्तत्रवोपागच्छन्ति, तत्रैवोपागत्य सरितीदकं तटमृत्तिकांश्च गृह्णन्ति, गृहीत्वा 'जेणेव मंदरे पव्वए जेणेव भइसालवणे तेणेव उपागच्छ।'-यत्रैव संदरो पर्वत, यत्रैव भद्रशालवनं च तत्रैयोपागच्छन्ति तत्रैवोपागत्य सर्वर्तुवरान् सर्वाणि पुष्पाणि सर्वाणि माङ्गल्यानि सौंषधीः सिद्धार्थकांश्च गृह्णन्ति सर्वार्थसिद्धार्थकांश्च गृहीत्वा 'जेणेव नंदणवणे तेणेव उवागच्छति'-यत्रैव नन्दनवनं तत्रैवोपागच्छन्ति 'तेणेय उवागच्छित्ता'-तत्रैव नन्दनवन एवोपागम्य 'सव्बतूबरेय जाव सयोसहि सिद्धत्थंए सरसं च गोसीसचंदणं गेहंति'-सर्वतुवरान् सर्वपुष्पाणि सर्वमाल्यानि सौंपधीः सिद्धार्थकांश्च गोशीर्ष. चन्दनं च गृह्णन्ति 'गेण्डित्ता'-गृहीत्वा सिद्धार्थकांश्च-'जेणेव सीमणसवणे तेणेव आकरके उन्होंने वहाँ से जल और तटमृत्तिका ली और लेकर फिर वे 'जेणेव मंदरे पव्वए जेणेव भद्दसालवणे तेणेव उवागच्छइ' जहां मन्दर पर्वत था और उसमें भी जहां भद्रशालवन था वहां पर आयें वहां आकरके उन्होंने 'सव्वतूवरेय जाव सम्वोसहि सिद्धथएं गिण्हंति' समस्त ऋतुओं के पुष्पादिकों को एवं सौषधियों को और सर्षपों को लिया 'गिणिहत्ता जेणेव गंदणवणे तेणेव उवागच्छई' उन्हें लेकर फिर वे जहां नन्दनवन था वहां पर आये 'उवागच्छित्ता सम्ब -तूबरे जाव सव्वोसहि सिद्धत्थए य सरसं च गोसीसचंदणं गिण्हंति, यहां आकरके उन्होंने वहां समस्त ऋतुओं के पुष्पादिकों को एवं सौं षधियों को और सर्षपों को साथ में सरस गोशीर्षचन्दन को गोरोचन को भी लिया 'गिणिहत्ता जेणेव सोमनसवणे तेणेव उवादगं गेण्हंति' ल्या माणसान्त२ नहीया ती त्यां तेमा माल्या. त्या मावान તેઓએ ત્યાંથી તીર્થોદક તથા તેના કિનારા પરની માટી લીધી અને તે લઈને ते पछी तया जेणेव मंदरे पव्वए जेणेव भदसालवणे तेणेव उवागच्छंति' न्या આગળ મંદર પર્વત હતું અને તેમાં પણ જ્યાં ભદ્રશાલ નામનું વન હતું, त्या भागातल्या माव्या त्या मावीन तमामे 'सव्वतूवरे य जाव सव्वोसहि सिद्धत्थए गेहंति' सबजी ऋतुमाना Y०५ विगैरेने आने सपौषधियोन तथा सपवान सीधा 'गिण्हित्ता जेणेव णंदणवणे तेणेव उवागच्छंति' ते न ते पछी' तेमा नयां 11 नवन हेतु त्या माव्या. 'उवागच्छित्ता सव्वतूवरे जाव' सव्वोसहि सिद्धत्थएय सरसगोसीसचंदणं गिदंति' त्या मापान तेगाने सगी તુઓના પુષ્પ તથા સવષધિ અને સર્વપિને લીધા તેમજ સાથે સાથે जोशीपयह शारायन पर सीधा 'गिव्हित्ता जेणेव सोमणसवणे तणेव उवा जी०.३७
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy