SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७० जीवामिगमसूत्र -से विजए देवे' यत्रैव स विजयो देवः समुपविष्ट आसीत्, 'तेणामेव उवागच्छंति' तत्रैव विजयदेवसमीपे उपागच्छन्ति 'तेणामेव उवागच्छित्ता'-तत्रैवोपागत्य, 'विजयं देवं मत्थए' विजयं देवं (नमस्कर्तु) मस्तके, करतलपरिग्गहियं सिरसावत' द्वयोर्हस्तयोरन्योन्यान्तरितालिकयोः संपुटरूपतया यदेकत्रमीलनं सोऽञ्जलिः त करतलाभ्यां निप्पाद्य परिगृहीतस्तम्, परिभामणमावर्तः शिरसि यस्मिन्कर्मणिस तम्, 'अंजलि कटूटु'-शिरस्याञ्जलिं निधाय, 'जएणं विजए ण'-जयेन-विजयेन च, 'वद्धाति'-वर्धापयन्ति जयत्वं विजस्वदेव ! उच्चै?पयन्ति परैरनभि- भूयमानता जयः, विजयस्तु-परेपामसहमानानां पराभवोत्पादः । 'जएणं विजएणं - बद्धावेत्ता'-जय विजयाभ्यां वर्धापयित्वा, ‘एवं चगासी'-एवमवादिपु किमयादिपु स्तत्राह-एवं खलु देवाणुप्पियाण'-एवं खलु देवानुप्रियाणाम, 'विजयाए रायहा. 'णीए'-विजयाराजधान्याः सिद्धायतर्णसि'-सिद्धायतने, 'अट्ठसयं जिणपडिमाणं' इस आध्यात्मिक, चिन्तित, प्रार्थित मनोगत संकल्प को जाना और जानकर के 'जेणामेव से विजए देवे तेणामेव उवागच्छंति' फिर वे जहां वह विजयदेव था वहां पर आये 'तेणामेव उवागच्छित्ता विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजयए णं वद्धायेति' वहां आकर के उन्होंने विजयदेव को दोनों हाथ जोडकर और मस्तक के ऊपर से उस अंगुली को वार २ धुमाकर जयविजय शब्दों के द्वारा बधाइदी 'जएणं विजएणं बहावेत्ता' जय विजय शब्दों से बधाइ देकर फिर वे "एवं वयासी' उससे इस प्रकार कहनेलगे "एवं खल देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतणंसि अट्ठसयं जिवपडिमाण' आपदेवानुप्रिय की विजय राजधानी में वर्तमान सिद्धा.यतन में १०८ जिन प्रतिमाएं कामदेव की प्रतिमाएं है । और इनका मध्यात्मि, यितित, प्रार्थित, मनोगत ४६५न त यो मन लगान जेणा मेव विजए देवे तेणामेव उवागच्छंति' ते पछी तेया न्यi ते विश्य हेव उता स्या तेया माव्या 'तेणामेव उवगच्छित्ता विजयं देवं करतलपरिगहियं सिस्सावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावे ति' त्यो मावीर तेमा विलयवन બને હાથ જોડીને અને મસ્તક ઉપરથી એં જોડેલા હાથને વારંવાર ફેરવીને रय विस्य Awो द्वारा या मापी 'जएणं विजएणं वद्धावेत्ता' भय विश्य શબ્દથી વધાઈ આપીને તે પછી તેઓ જાણી’ એમને આ પ્રમાણે કહેવા साव्या. 'एव खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतणंसि अट्ठसय जिन. पडिमाण' ५ हेवानुप्रियनी विनय राधानीमा मासा सिद्धायतनमा १०८ मे से 26 Oप्रतिभामा-महेवनी प्रतिभामा छ. म 'जिणुस्सेह पणा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy