SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ १९७८ जीवाभिगमसूत्र अंतरं होइ ?' पृथिवीकायिकस्य खल भदन्त ! कियन्तं कालमन्तरम् पृथिवीकायादुवृत्य पुनः पृथिवीकाये प्रविशतः ? 'गोयमा ! जहन्नेणं अंनोमुहत्तंउक्कोसेणं वणस्सइकालो' भगवानाह-गौतय ? अन्तर्मुहूत जघन्यत उत्कर्षण वनस्पतिकालम् वनस्पतिकालवर्णनं पूर्ववत् पृथिवीकायादुवृत्य तावन्तं कालं वनस्पतिष्ववस्थानसंभवात् इति । 'एवं आउ तेउ वाउ काइयाणं वणस्सइकालो' पृथिवीवत्-अप्तेजोवायुकायसूत्राण्यपि वक्तव्यानि सर्वेपामुत्कर्पणान्तरं वनस्पतिकालम् । 'तसकाइयाण वि' त्रसकायिकानामपि वनस्पतिकालमेव । 'वणस्सइ कायस्स पुढवीकाइयकालो' वनस्पतिकायस्य पृथिवीकायिककालः । असंख्येयो सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽसंख्येया लोकाः वनस्पतिकायादुवृत्त्य पृथिव्यादिष्ववस्थानात् तेषु सर्वेषु अपि चोत्कर्पत एतावत्काल भावात् इति । एवं अपज्जत्तगाण वि वणस्सइकालो' एवमपर्याप्तकानामपि पञ्च पृथिव्यादीनां वनस्पतिकालः 'वणस्सई णं पुढविकालो' वनस्पतीनां पृथिवीकालः 'पज्जतगाणाअंतरं होई' हे भदन्त ! पृथिवीकाधिक का अन्तर कितने काल का कहा गया है ? इसके उत्तर में प्रमु कहते हैं 'गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्सइकालो' हे गौतम ! पृथिवीकायिक का अन्तर काल जघन्य में एक अन्तर्मुहूर्त का है और उत्कृष्ट से वनस्पति काल प्रमाण है "एवं आउतेउवाउकाइयाणे वणस्सइकालो' इसी तरह से अप्कायिक, तेजस्कायिक, वायुकायिक, इन जीवों का भी अन्तर वनस्पति काल प्रमाण जानना चाहिये 'तसकोइयाण वि वणस्सइकाइयस्स पुढविकालो' इसी प्रकार से त्रसकायिक का भी वनस्पति काल प्रमाण अन्तर जानना चाहिये वनस्पतिकायिक का अन्तर काल पृथिवीकायिक के अन्तर काल के जैसा है 'एवं अपज्जत्तगाण वि वणस्सइकालो, वणस्सईणं पुढविकालो, पजत्तगाण वि एवं चेव वणप्रभुश्री हे छ ?-गोयमा ! जहन्नेणं अंतामुहुत्तं उक्कोसेणं वणस्सइकालो' गौतम ! પૃથ્વીકાયિકને અંતરકાળ જઘન્યથી એક અંતર્મુહૂર્તને છે, અને ઉત્કૃષ્ટથી वनस्पति प्रमाण छ. 'एवं आउ तेउवाउकाइयाणं वणस्सइकालो' से प्रभारी અષ્ઠાયિક તેજસ્કાયિક, વાયુકાયિક, આ બધા જેનું અંતર પણ વનपति प्रभानु समा. 'तसकाइया वि वणस्सइकाइयस्स पुढविकाइयकालो' मे प्रभारी सयिनो मत२४ ५ वनस्पति ४ પ્રમાણને સમજે. વનસ્પતિકાયિકને અંતરકાળ પૃથ્વીકાયિકના અંતર કાળ प्रभाएन। छ. 'एवं - अपज्जत्तगाणं वि वणस्सइ : कालो, वणस्सईणं पुढविकालो
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy