SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ४ छट्टाई जोयणाई' बाहल्लेणं पत्ते धूम्प्रभायाः पृथिव्या घनवातवळ्योऽर्द्धपष्ठानि - सार्द्धानि पश्चयोजनानि बाहल्येन प्रज्ञप्तः । ' तमप्पभाए कोसूणाई छ जोयणाई वाहरुलेण पचते' एटस्याः तमःघभायाः पृथिव्या घनवातवलयः क्रोशोनानि पड्योजनानि वाल्येन प्रज्ञप्तः । ' अहे सत्तमा छ जोयणाहं वाहलेण एकत्ते' एतस्या एधः सप्तम्याः पृथिव्याः घनवातबलयः षड्योजन परिfeat area a इति ॥ सम्मति - रत्नप्रभादि पृथिवीनां ततुवातवलयस्य तिर्यगू बाल्यपरिमाणप्रतिपादनार्थमाह-' इमी से णं' इत्यादि, 'हामीले णं भंते' एतस्याः खल भदन्त ! 'श्यणप्पसार पुढचीए' रत्नप्रभायाः प्रथिव्याः ''णुवायचलए' तनुवातवलयः 'केवए बाहल्लेणं पन्नत्ते' कियान् तिर्यगू वाद्दल्येन प्रज्ञप्तः - कथित इति verter की अपेक्षा कहा गया है। 'तमप्पभाए कोहणाई छजोयणाइ' बाइरणं पनन्ते' तथा प्रभा पृथिवी का घनवात वलय तिर्यग्बाहल्य की अपेक्षा एक कोश कम छह योजन का मोटा कहा गया है। 'भहे सत्तमए छजोयणाई बाहल्लेणं पण्णत्ते' अधः सप्तमी पृथिवी का घनवात वलय तिर्यग्वाहल्य की अपेक्षा छह योजन का मोटा कहा गया है अव रहना आदि पृथिवियों के सनुवात के बाल्य का प्रमाण कहते है- 'इमीले णं भंते ! रणभार पुढचीए तणुवायवलए केवइए पाइल्लेणं पन्नत्ते' हे भदन्त ! रत्नप्रभा पृथिवी में जो तनुवातवलय है વિશાળ કહ્યો છે ? આા પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે પકપ્રભાના ઘનવાતવલય એક કૅસ અધિક પાંચ ચાજનના તિય ગ્બાહુલ્યની अपेक्षाथी डेटा छे. 'धूमप्पभाए अद्ध छुट्टाई जोयणाई बाइल्लेण पन्नत्ते' ધૂમપ્રભા પૃથ્વીને ઘનવાતવલય ૫ અધષ્ઠ અર્થાત્ સ્રાડા પાંચ ૨ાજનના विशाण तिर्यग्याहस्यची अपेक्षाथी हेवामां आवे छे. 'तमप्पभाए कोसूणाई 5 जोयणाइ वाइल्लेणं' पन्नत्ते' तअला पृथ्वीनो धनवातवाय तिर्यमाहृदयनी अपेक्षाथी भेउ अश उभ छ योन्ननो विशाण हे छे, 'अहे सत्तमा छ जोयणाइ' बाहल्लेणं पन्नत्ते' मधःश्री पृथ्वीनो धनवातवाय तिर्यमाहुल्यनी અપેક્ષાથી છ ચેાજનના વિશાળ કહ્યો છે. હવે રત્નપ્રભા વિગેરે પૃથ્વીયાના તનુવાતના માહત્યનુ' પ્રમાણ કહે છે 'इमं सेण' भ'ते ! रयणप्पभाए पुढवीप तणुवायवलए केवहए बाहल्लेण पन्नत्ते'
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy