SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टका प्र.३ उ.३ सू.५३ वनपण्डादिकवर्णन ८९२ संमुखागतानाम् पृष्ठदाने हपनिघावोत्पत्तेः 'समुवधिहाणं संनिविट्ठाणं' सयुपवि. टानां सन्निविष्टानाम्, सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टा स्तेषां समुपविष्टानाम्, सम्यक स्वशरीरानाबाधया न तु विषमस्थानेन निविष्टा स्तेषां सन्निविष्टानाम् ‘पमुदिय एक्कीलियाणं' प्रमुदित प्रक्रीडितानाम्, प्रमुदिताःप्रमोदप्रकर्ष गताः क्रीडिताः-क्रीडितुमारब्धवन्तः। 'गीयति गंधबहरिसियमणाणं' गीतरतिगन्धर्वहर्पितमनपाम्, गीते रतिर्येषां ते गीतरतयः गन्धर्व नाटयादि, तत्र हर्षितमनसस्तेषाम्, 'गेयं पगीयाणं' गेयं घगीतानाम्, इत्यग्रेण सम्बन्धः, तच्च गेयं गयादिभेदादष्टविधर, तदेव प्रदर्शयति-'गज्ज' इत्यादि । 'गज्ज' गद्यम्, यत्स्वरसंचारेण गीयते तद्गद्यम् १, 'पज्ज' पद्यम् यत्र तु वृत्तादि गीयते तत्पद्यम् २, 'कत्थ' कथ्यं कथिकादि गीयते तत्कथ्यम्३, ‘पयबद्धं' पदबद्धम् यदेकाक्षरादि यथा ते ते इत्यादि४, 'पायबद्धं' पादवद्धम्, यद् वृत्तादि चतुर्भागमात्रे पदे बद्धम् ५ 'लक्खित्तयं' उत्क्षिप्लकम् प्रथमतः समारभ्यतथा जिस बैठने में अपने शरीर को भी अपने ही शरीर के किसी भी अवयवद्वारा बाधा न पहंच रही हो ऐसे लमसंस्थान से बैठे हों। 'पमु. इयपक्कीलियाणं' हर्ष जिनके शरीर पर खेल रहा हो और जो आनन्द के साथ क्रीडा करने में मन हो रहे हों गीयरतिगंधवारिसियमणाणं' गीत में जिनकी रति हो गन्धर्व नाटयादि करने जिनका मनहर्षित हो रहा हो 'गेयं पगीयाणं, इस आगे कहे जाने वाले वाक्यों से यहां संवन्ध है गेय को गाते हुओं का वह गेय गद्यादिके भेद से आठ प्रकारक होता है जैसे 'गज्ज'-गद्यम्-जो स्वर संचार से 'पज्ज' पद्यवृतरूप 'कर-कथाश्मक-पयषद-पदबद्धं-एकाक्षरादिरूपपविद्धं' पादविद्ध, वृत्तादिले चतुर्भाग मात्र पद में बद्ध हुआ 'उक्खिमे मीलनी मथाभाथी नय माथा पांयती न डाय 'संनिविद्वाण' અને જે બેઠકમાં પિતાના શરીરને પણ પિતાનાજ શરીરના કોઈ પણ અવયવ ६२१ २४ ५७ती न होय ना सम संस्थानथी मेसेल होय ‘पमुइयपक्कीलि. याण' ना शरी२ ५२ षनाथीरह्यो डाय भने २ मा पूर्व नाय ४२. पामा तीन जना हाय गीयरतिगंधवहरिसियमणाणं' गीतमांनी प्रीति त्य, नाटय विगैरे वामानुभन त थ २घुडाय 'गेय पगीयाणं' આ આગળ કહેવામાં આવનારા વાકાનો અહિંયાં સંબંધ છે. ગેયને ગાનારા આના જેમકે તે ગેય ગદ્ય વિગેરેના ભેદથી આઠ પ્રકારના હોય છે. જેમકે 'गज्ज ! गद्य' ध १२ सयारथी 'पज्ज" ५५ वृत्त३५ 'कत्थ' ४थात्म ‘पयबद्ध' ५६ सद्ध साक्षर वि३ ३ 'पयविद्ध' पाविध वृत्त विगैरेन।
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy