SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७२ जीवामिगमस्ते मभायाः पृयिव्या घनोदधिवलयोऽष्टयोजनानि तिर्यग्वाहल्येन प्रक्षप्त इति भावः। अथ रत्नप्रभादि पृथिवीनां घनदातस्य पाहल्पमाह-'इमीसे णं' इत्यादि, 'इमीसे णं भंसे' एतस्याः खलु भदन्त ! 'रयणप्पमाए पुढीए' रत्नप्रभायाः पृथिव्याः घणवायवलए घनवातवलयः 'केवइयं वाहल्लेण पनत्ते' क्रियान् तिर्यग्वाइल्येन प्राप्त इति मश्न:, भगवानाह-'गोयमा' इत्यदि, 'गोग्रा' हे गौतम ! 'पद्धपंचमा' अपंचमानि सार्दानि चत्वारि इत्यर्थः 'नोयणा' योजनानि 'बादल्लेणं वाहल्येन तिर्यग्वाहल्येन प्राप्त इति । सक्करप्रमाए पुच्छा'शर्करामभायाः पृच्छा, हे भदन्त ! एतस्याः शर्करा प्रभायाः पृथिव्या घनवातवलय कियान तिर्यवाहल्येन पसप्तः ? इति प्रश्नः पृच्छया संगृह्यते भगवानाह-'गोठमा' इत्यादि, 'गोवमा' हे गौतम ! प्रभु कहते हैं-हे गौतम ! तमस्तमःप्रभा पृथिधी का जो घनोदधि वलय है वह तिर्यग्वाहल्य की अपेक्षा आठ योजन का कहा गया है। अब रत्नप्रभा पृथिवियों के घन बात का पाहल्य कहते हैं-'हमीसे णं भंते ! रयणप्पभाए पुढवीए घनवायएलए केवयं पाहल्लेणं पनत्ते' हे भदन्त ! इस रत्नप्रभा पृथिवी का जो घनवातवलय है वह तिर्यगूबाहल्य की अपेक्षा कितना मोटा कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा! अद्ध पंचमाईजोयणाई थाहल्लेणं पन्नत्ते' हे गौतम ! वह अर्द्ध पञ्चम अर्थात् साढे चार योजन का विर्यग्वाहल्य की अपेक्षा मोटा कहा गया है। 'सकरप्पभाए पुच्छा' हे मदद! इस शर्कराप्रभा पृथिवी का घनवात. वलय तिर्यग्रवाहल्य की अपेक्षा कितना मोटा कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! कोसूणाई पंचजोषणाई बाहल्लेणं पन्नत्त' हे અપેક્ષાથી કેટલું વિશાળ કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે હે ગૌતમ! તમસ્તમપ્રભા પૃથ્વીને જે ઘને દધિવાતવલય છે, તે તિર્યબાહલ્પની અપેક્ષાથી આઠ એજનને કહ્યું છે. - હવે રત્નપ્રભા વિગેરે પૃથ્વીના ઘનવાતના બાહલ્યનું કથન કરે છે. 'इमीसे ण भवे! रयणप्पाभाए पुढवीए घणवायवलए केवइयं पाहल्लेणं पन्नत्त' હે ભગવન આ રત્નપ્રભા પૃથ્વીને જે ઘનવાતવલય છે, તે તિર્ય બાહદયની અપેક્ષાથી કેટલે વિશાળ કહ્યો છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને ४९ छ है 'गोयमा ! अद्ध पंचमाई जोयणाई बाहल्टेणं पन्नत्ते' ७ गातभा તે અર્ધ પંચમ અર્થાત સાડાચાર જનને તિર્યંમ્બાહની અપેક્ષાથી વિશાળ ४ह्यो छे. 'सक्करप्पभाए पुच्छा' हे वन मा शरामा पृथ्वीन ધનવાત વલય છે, તે તિર્યબાહલ્યની અપેક્ષાથી કેટલું વિશાળ કહેલ છે ? उत्तरमा प्रभु ४९ छ । 'गोयमा ! कोसृणाई पचजोयणाई वाहल्लेणं पन्नत्त' 8
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy