SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ to जीवामिगमस्त्रे एवं भूतः कृष्णो वर्णों,वा सतृणानां मणीनां च किन्तु 'तेसि णं कण्हाणं तणार्ण मणीण य' तेपो खल कृष्णानां तृणानां मणीनां च 'इत्तोइराए चेव कंततराए' इतो जीमूतादेः इष्टतरक एव कृष्णवर्णेनामीप्सिततरक एय, तत्र किश्चिदकान्तताऽपि केपाश्चिदिष्टतरा भवति ननोऽकान्तताव्यवच्छेदार्थमाह- कान्ततरफ एवं अतिस्निग्धमनोहारि कालिमोपचिततया जीमूतादेः कमनीयतरक एव 'पियतराए चे। प्रियतरक एव, अतएव 'मणुयराए चेव' मनोज्ञतरक एव, मनसा ज्ञायन्तेअनुकूलतया च प्रवृत्तिविषयोक्रि पन्ते इति मनोशा-मनोऽनुकूलाः ततः प्रकर्ष. विविक्षायां तरप्प्रत्ययः, तत्र मनोहतरमपि किश्चन्मध्यमे भवति ततः सर्वोत्कर्षः हे गौतम यह अर्थ समर्थ नहीं है अर्थात् जैसे जीमून आदि कालेवर्णवाले अभी २ कहे गये है वैले झाले वर्णवाले ये तृण और मणि नहीं है किन्तु 'तेसि कहाणं तणाणं मणीण य इत्तोष्ट्रमराए चेव कंनत राए' इन तृण मणियों का जो कृष्णवर्ण है वह इन जीमूतादिक पदार्थों से भी वहुन अधिक कृष्ण-काला है और यह उनकी कृष्णता देखनेबालों को अमचिका विषय नहीं होती है किन्तु अत्यन्न सुहावनी ही लगती है अतः अतिस्निग्धमनोहारिकालिमा से उपचित होने पर भी ये जीमूत-मेघआदि की अपेक्षा अत्यन्त कमनीय ही है 'पियतराए चेव' वियतर ही है 'मणुगणयरोए चेव' मने ज्ञनर ही हैं जिसे मन अनुकूल मानकर अपनी प्रवृत्ति का विषय बनाता है ऐसा पदार्थ ही मनोज्ञ कहा गया है । इम मनोज्ञ के साथ प्रकर्पविवक्षा में 'तर' प्रत्यय होने વર્ણવાળા તમને બતાવ્યા છે તેવા પ્રકારની કાળાશવાળા એ તૃષ અને भणिया नथी. परंतु तेखि कण्हाणं तणाणं मणीणय इत्तो इटुतगए चेव कंततराए' એ તૃણ મણિયેની જે કાલિમા છે તે આ જીમૂત-મેઘ વિગેરે પદાર્થોથી પણ ઘણી જ વધારે કાળાશ છે. અને એ કાળાશવાળી જેવાવાળાને અરૂચિકર હતી નથી પરંતુ અત્યંત સહામણીજ લાગે છે તેથી અત્યંત નિગ્ધ અને મનોહર કાળીમાંથી યુકત હોવા છતા પણ એ આ મેઘ વિગેરેની અપેક્ષાએ અત્યંત मनीय छे. 'पियतराए चेव' प्रियत२१ छे. 'मणुण्णतराप चेव' मनोज्ञत२४ છે જેને મન અનુકૂળ માનીને પિતાની પ્રવૃત્તિનો વિષય બનાવે છે, એવા પદાર્થ જ મનેજ્ઞ કહેવાય છે. આ મનની સાથે પ્રકર્ષની વિવક્ષામાં તરખું પ્રત્યય થવાથી “મનેzતર પદ બની જાય છે. આ રીતે જે અતિશય પણાથી મનને અનુકૂળ હોય છે, તે મનેzતર કહેવાય છે કઈ કંઈ મનેતર પદાર્થ पक्ष मध्यम डाय छे तथा मानी पाशमा सातापामा 'मणाम तराए चेव' मे ५६ हेवामा मावस . भनने पाताने १२ शो छ त
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy