SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिकाटीका प्र.३ उ.३ १.५३ वनपण्डादिकवर्णनम् इत्यर्थः, अथ वनषण्ड गतपादपान् वर्णयति-ते णं पायवा' इत्यादि ते-बनपण्डान्तर्गताः खलु पादपाः वृक्षा:-मूलवन्तः, मूलानि प्रभूतानि दूरावगाढानि च सन्ति येषां ते मूलवन्तः, कन्द एषां विधसे इति कन्दवन्ता, एवं स्कन्धयन्तःस्वग्वन्तः शालावन्तः प्रवालबन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्तः, इत्यपि ज्ञातव्यम्, तत्र मूलानि लोकमसिद्धानि यानि कन्दस्याधः पसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्तेऽपि प्रसिद्धा एव, स्कन्धः स्थूडं यतो मूलशाखाः प्रभवन्ति, त्वक्-छल्ली, शाला-शाखा, प्रशला-पल्लवाकरः, पत्रपुष्पफळबीजानि प्रसिद्धानि, 'अणुपुत्र सुजाय रुइलघट्टमाबपरिणया' आनुपूर्वी. मुमातरुचिरवृत्तभावपरिणताः, आनुपूव्यो-मूलादिपरिपाटया सुजात इत्यानुपूर्वीसुजाताः रुचिरा-स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन -वृक्षों का वर्णन करते है 'ते णं पायथा' उसपनखंड के पादप-वृक्ष ऐसे है कि जिनके प्रभूत मूल बहुत दूर २ तक जमीन के भीतर गहरे गये हुए है ये पादप प्रशस्तभन्दघाले है प्रशस्त स्कन्धवाले हैं प्रशस्त छालवाले हैं प्रशस्त पत्रों वाले है, प्रशस्त पुष्पों वाले है, प्रशस्तफलों वाले है और प्रशस्त बीजवाले है । जडका नाम मूल है जड के ऊपर और स्कन्ध के पहिले तक के भाग का नाम कन्द है जहां से मूल शाखाएँ फूटती है उस स्थान का नाम हशन्ध है प्रचालनाम को पलों फा है बाकी के और पनादिशब्दों का अर्थ प्रतीत ही है। 'आणुपुव्य 'सुजायरुइलवभावपरिणया' ये सच पादप समस्त दिशाओं में एवं समस्त विदिशाओं में अपनी २ शाखाओं द्वारा और प्रशाखाओं द्वारा इस दंग से फैले हुए है कि जिलले ये गोल गोल प्रतीत होते है, वे म नमन वृशानु वन 3Rqामा आवे छे. 'ते णं पायवा' એ વનખંડના વૃક્ષો એવા છે કે જેના મોટા મેટા મૂળિયા ઘણે દૂર સુધી જમીનની અંદરના ભાગમાં ઊંડે સુધી ઉતરી ગયેલા છે. આ વૃક્ષે પ્રશસ્ત પત્રોવાળા છે. પ્રશસ્ત પુપિવાળા છે. પ્રશસ્ત ફળે વાળા છે. અને પ્રશસ્ત બીયાઓ વાળા છે. જડનું નામ મૂળ છે. મૂળની ઉપર અને સ્કંધ-ઘડની પહેલાના ભાગનું નામ કંદ છે. જ્યાંથી ડાળે કુટે છે તેનું નામ સ્કંધ થડ છે. પ્રવાલ કૂંપળને કહે છે. બાકીના બીજા પુત્ર વિગેરે શબ્દોને અર્થ સ્પષ્ટ જ છે. 'आणुपुब सजायाइल बदभावपरिणया' मा मधा वृक्ष सघजी हिशायामा અને સઘળી વિદિશાઓમાં પોત પોતાની શાખાઓ દ્વારા અને પ્રશાખાઓ દ્વારા એવી રીતે ફેલાયેલા છે, કે જેનાથી એ ગોળ મેળ પ્રતીત થાય છે. મૂલ વિગેરે પરિપાટ પ્રમાણે જ એ બધા વૃક્ષે સુંદર રીતે ઉત્પન્ન થયેલા છે. તેથી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy