SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ me जीवामिगमवं भावतिरोभावमात्रम्, यथा फणिन उत्फणत्वविफणत्वे तस्मात्सर्व वस्तु नित्यमिति । एवं च द्रव्याथिकमतचिन्तायां भवति संशयः किं घटादिनन्यार्थतया शाश्वती अधवा सकळकाल मेवं रूपा ? इति, ततस्ताशसंशयनिराकरणाय तस्याः स्थितिविपये भगवन्तं भूयः पृच्छति गौतमः, 'पउमवर वे इयाण मंते' पद्मवरवेदिका खलु भदन्त ! 'काल को केच्चिरं होई' कालतः कियन्तं कालं यावदेवं रूपा भवति-अवतिष्ठते ? इति पश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा रे गौतम ! 'ण कया वि णासी' न पादापि नासीद्-भूतकाले सर्वदेव आसीद अनादित्वात् ‘ण कया वि णस्थि' न कदापि न भवति सर्वदेव वर्तमानकाले भवति सर्वदेव भावात् 'ण कया विण मविस्सई' न कदापि न भविष्यति किन्तु भविष्यत्कालेऽपि सर्वदेव भविष्यति अपयेबसितत्वात् तदेव कालत्रयचिन्ताया में जो उत्पाद विनाश प्रतीत होते है। वे आविर्भावतिरोभावरूप ही है। जहाँ उत्पाद चिनाशास्तप आविर्भावमिरोमानसपका उत्फण और विफण अवस्था में प्रतीत होता है अतः यक्षी सिद्धान्त ठीक है। कि समस्त वस्तुएं नित्य है । इस ताह से द्रव्यार्थिक नय की इस मान्यता में ऐसा संशय होता है कि घटादिकी तरह यह पद्मवरवेदिका शाश्वती है ? अथवा सालकाल में यह सीपले रहने के कारण शाश्वनी है ? इम प्रकार के संशय होने पर श्रीगाँत स्वाप्नीने प्रभुश्री से ऐसा पूछा है 'पउमवरवेहमाणं भंते ! कालो देवविरं होई' हे भदन्त ! पदमवरवेदिका कालकी अपेक्षा कबतक इस रूप में रहती है ? इसके उत्तर में प्रभुश्री कहते हैं। 'गोया ! ण या चिणालीण कथावि णस्थि णफयाविण भविस्सह' हे गौतम ! यह पद्मबर वेदिका पूर्व में नहीं थी દેખાય છે તે આવિર્ભાવ તિભાવ રૂપજ છે. જેમ ઉત્પાદ અને વિનાશ રૂપ અવિવ તિભાવ સર્પને ઉત્કૃણ-ફળા ફેલ વે ત્યારે અને વિફા ફણ સંકેચીલે ત્યારે પ્રતીત થાય છે. જેથી એજ સિદ્ધાંત બરાબર છે કે સઘળી વસ્તુઓ નિત્ય છે. આ પ્રમાણે દ્રવ્યાર્થિક નયની આ માન્યતામાં એ સંદેહ થાય છે કે ઘટાદિની જેમ આ પમર વેદિકા શાશ્વતી છે? અથવા સર્વદા સકળ કાળમાં એ એજ રૂપે રહેવાના કારણ શાશ્વવત છે? આ રીતને સંદે यपाथी श्रीगौतमयामी प्रभुश्री प्रभायेने ५ पूछेद छ । 'पउपवर वेडया णं भते ! काल ओ केवचिचर' होई' हे सगवन् पद्म१२ वह ती અપેક્ષાએ ક્યાં સુધી આ પ્રમાણેની રહે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી श्रीगीतभकामी ४३ 'गोयमा ! ण कयावि णासी ण कयावि णस्थि ण कयावि ण भविस्सई' हे गीतम 1 मा ५४ भ२ वह परेसान ती तेभ नथी.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy