SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ८१६ जीवाभिगमन खलु पद्मवरवेदिकायाः 'तत्थ तत्थ देसे तर्हि तहिं तत्र तत्र देशे तत्र तत्र तस्यैव देशस्य तत्र तत्रैकदेशे 'वहवे हयसंघाडा' बहवो हयसंघाटा: संघाटशब्दो युग्मयाची यथा, साधुपंघाट इत्यत्र तथा च बहूनि ययुग्मानि एवमग्रेऽपि संघाटशब्दो युग्मवाची द्रष्टव्यः, 'गयसंघाडा' गजसंघाटा: 'नरसंघाडा' नरसंघाटाः 'किण्णरसंघाडा' फिन्नरसंघाटाः 'किंपुरिससंघाडा' 'किंपुरुपसंघाटाः 'महोरगसंघाडा' महोरगसंघाटा: 'गंधक सघाडा' साधसंघाटा: 'वसहसंघाडा' वृपभसंघाटा: पमयुग्मानि, कीरशानि तानि ? तत्राह-'सवरयणामया' सर्वरत्नमया:-मत्मिना गन्नमयाः पिच्छा' इत्यारस्य 'पडिरूया' इत्यन्तपादानां यावत्पदसंग्राह्याणां व्याख्या पूर्व गता। एते च सर्वेऽपि हयादि संघाटाः पूष्पाकीणकाः कथिताः, सम्पति-पतेषामेव हयादीनामष्टानां पंक्तयादि मतिपादनार्थमाह-'तीसे णं' इत्यादि, 'तीसे णं पउमयुग्मवाची है। कहीं २ पर गजसंघाट उत्कीर्ण है, कहीं२ पर नरसंघाट उत्कीर्ण है। कहीं पर किन्नरसंघाट उत्कीर्ण है। कहीं पर किंपुमप संघाट उत्कीर्ण है। कहीं पर मोरगसंघाट उत्कीर्ण है। कहीं पर गन्धसंघाट उत्कीर्ण है कहीं२ पर वृषभसंघाट उत्कीर्ण है। ये सब संघाट 'सम्वरयणामया' सर्वात्मना रत्नमय है 'अच्छा' इत्यादि पडिरूव तक के शब्दों का अर्थ पहिले लिख पाये है ये सच हयादिमबाट पुष्पावकीर्णक फलों को बरसाने वाले कहे गये है । अत्र उन स्यादि आठों संघाटे का पंक्ति आदि का निरूपण करते है । 'तीखेण पउमवरवेदियाए' उस पद्मवर वेदिका के 'तत्ध देसे तहि २' स्थानों में, हयपंतीओ तहेव जाव पडिरूवा' उपपंक्तियां है । यावत् ये सय ह्यपंक्तियां प्रतिरूप है यहां यावत् शब्द से 'सर्वा रत्नमयाः, अच्छाः इत्यादि विशेषणों का संग्रह हुआ है एफदिशा में जो श्रेणि होती है उसका नाम पंक्ति है। અહિયાં સંઘાટ શબ્દ સાધુ સંઘાડાની જેમ યુગ્મ વાચી છે. ક્યાંક ક્યાંક ગજ સંઘાટ હાથીના યુગ્મ ચિત્રેલા છે. કયાંક કયાંક નરસંઘાટ મનુષ્ય યુમે ચિત્રલા છે કયાંક કયાંક નિર સંઘાટ ચિત્રેલા છે. કયાંક કયાંક કિં પુરૂષ સંઘાટ ચિત્રેલા છે કયાંક કયાંક મારગ સંઘાટ ચિત્રેલા છે કયાંક કયાંક ગંધર્વ સંઘાટ ચિત્રેલા છે કયાંક કયાંક વૃષભ સંઘાટ ચિન્નેલા છે. આ भधान सघाटो 'सवरयणामया' स ४२ २त्नभय छ 'अच्छा' त्यादि 'पडिरूवा' सुधीना ने। म ५ वामां मानी गये थे. साधा હયાદિ સંઘાટ કૅલેને વરસાવનારા છે, હવે એ હયાદિ સંઘાટેની પંક્તિ विगेरेनु नि३५४५ ४२वामा भाव 2. 'तीसे णं पउमवरवेइयाए' से पहभव२
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy