SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ तीवामिगमी द्वीपानां समुद्राणां चादिः कथितः, एतच्चापृष्टमपि भगक्ता कथितमुत्तरत्रोपयोगित्वात, गुणवते शिध्यायापृष्टमपि वक्तव्यमिटिख्यापनाय चेति । 'संठाणओं' संस्थानतः संस्थानमाश्रित्येत्यर्थः 'एग विहविहाणा' एकविधविधानाः एकविधम् - एकपकारं विधानं येपा ते एकनिधविधानाः, एकस्वरूपा इत्यर्थः एकस्वरूपता च सर्वेषां द्वीपसमुद्राणां वृत्तसंस्थानसं स्थितत्वादिति । 'वित्थारओ अणेगविह विहाणा' विस्तारतो विस्तारमधिकृत्य पुनरनेकविधविधानाः, अनेकविधानानि-अनेकमकारकाणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानाविधविस्तारवन्त इत्यर्थः, एतदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणा दुगुणं पटुप्पा. एमाणा२ पवित्थरमाणार' द्विगुणं द्वगुणं यथा भवति एवं प्रत्युत्पद्यमानाः मन्यु स्पद्यपानाः, गुग्यमानाः२ इत्यर्थः प्रविस्तान्तः प्रविस्तरन्तः प्राण विस्तार पूछा गया भी उनकी आदिका प्रदर्शक उत्तर दिया है वह इन पूछे गये प्रश्नों के उत्तर देने में उपयोगी है। तथा आगे भी यह काम में आनेवाला है। अथवा 'मुगवले शिष्याय अपृष्टमपि कथनीयम्' गुणशाली शिष्य के लिये नहीं पूछा गया श्री विषयाह देना चाहिये ऐसी नीति है सो इस नीति को यापन करने के लिये भी प्रभुश्रीने नहीं भी पूछे गये प्रश्न का स्वयं भी उदभावित करके उत्तर दिया है ये जम्बूद्वीपादिक द्वीप और लवणसमुद्र आदि समुद्र ठाणो एकधि बिटाणा, विधारओ अणेशविहविहाणा' संस्थान की अपेक्षा एक ही प्रकार के आकार वाले है। क्योंकि इनका आकार वृत्त गोल कहा गया है। तथा विस्तार की अपेक्षा इनका विस्तार नानाप्रकार का कहा गया है । यही वान 'दुगुणादुगुणं पडुप्पाएमाणा२ पवित्थरકથન તે બરાબર છે પરંતુ આ રીતને નહી પૂછવામાં આવેલ તેની આદિ બતાવનાર ઉત્તર આપેલ છે. તે આ પૂછવામાં આવેલ પ્રશ્નોના ઉત્તર આપવામાં ઉપયોગી છે. અને આગળ પણ આ ઉત્તર ઉપયોગી થનાર છે એટલા માટે माशतना उत्तर ४ छे. अथवा 'गुणवते शिष्याय अपृष्ठमपि कथनीयम्' ગુણવાન શિષ્ય ન પૂછેલ વિષયના સંબંધમાં પણ કહેવું જોઈએ આ પ્રમાણેનું નીતિ વચન છે. તેથી આ નીતિને ધ્યાનમાં રાખીને પ્રભુશ્રીએ પૂછવામાં ન આવેલ વિ ષના સંબંધમાં પિતે એ વિષયને ઉભાવિત કરીને ઉત્તર આપેલ છે આ જંબૂद्वी५ विगेरे दी। सन समुद्र विगेरे समुद्री 'सठाणओ एकविहविक्षाणा वित्थारो अणेगविहविहाणा' सस्थाननी अपेक्षाधी से ०१ प्रा२ना मार વાળા છે. કેમકે તેમને આકાર વૃત્ત ગોળ કહેલ છે. તથા વિસ્તારની અપેક્ષાથી તેમને વિસ્તાર અનેક પ્રકારને કહેવામાં આવેલ છે. એજ વાત 'दुगुणा दुगुणे पडुप्पाएमाणा पडुप्पाएमाणा पवित्थरमाणा पवित्थरमाणा ओभा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy