SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ ७२१ प्रमेयधोतिका टीका प्र.३ २.३ नु.५१ द्वीपसमुद्रनिरूपण अट्रजोयणाई उद्धं उच्चत्तेणं, मूले बारसजायणाई विखंभणं, मज्झे अटुजोयगाइं विक्खंभेणं, उप्पिं बत्तारि जोयणाई विक्खंभेणं, मूले विस्थिपणा, मज्झ संखित्ता, उप्पिं तणुया, गोपुच्छ संठाणसंठिया सब्यवइरामई अच्छा सहा लण्हा घडा स्ट्रा णीरया णिम्मला णिप्पंका निकंकडछाया सप्पमा लस्लिरीया समरीइया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पाडरूवा॥साणं जगती एक्केणं जालकडएणं सव्वओ समता संपरिक्खित्ता । से णं जालकडएणं अद्धजोयणं उडू उच्चत्तेणं, पंचधणुसयाइं विक्खंभेणं, सव्वरयणामए अच्छे सण्हे लण्हे घट्टे णीरए णिम्मले णिप्पंके णिकंकडच्छाए सप्पभे सस्सिरीए समरोइए सउज्जोए पासादीए दरिलणिजे अभिरुवे पडिरूवे ।सू०५१। छाया-कुत्र खलु भदन्त ! द्वीपसमुद्राः प्रज्ञानाः ? कियन्तः खलु भदन्त ! द्वीपसमुद्राः मज्ञप्ताः ? कियन्महालयाः खलु भदन्त । द्वीपसमुद्राः प्रज्ञप्ताः? कि संस्थिताः खलु भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः १ किमाकारभावपत्यवताराः खल भदन्त । द्वीपसमुद्राः पज्ञप्ताः? जम्बूद्वीपादिका द्वीपा लवणादिकाः समुद्राः संस्थानत एकविधविधाना विस्तरतोऽनेकविधविधाना द्विगुणं द्विगुणं प्रत्युत्पद्यमानाः प्र. युत्य मानाः प्रविस्तरन्तः२ अवमासमानवीचयो बहूत्पल र कुमुदनलिनसुभगमोगन्धिकपुण्डरीक शतपत्रसहस्रपत्र प्रफुल्ल केसरोपचिताः पत्येक प्रत्येक पावरवेदिका परिक्षिप्ताः प्रत्येकं प्रत्येकं वनषण्डपरिक्षिप्ता अस्मिन् तियग्लो केऽसंख्येयाः द्वीपसमुद्राः स्वयंभूरमणपर्यवसानाः प्रज्ञप्ताः श्रमणायुष्मन् ! तन्त्र बलु जम्बूद्वीशे नामद्वीपो द्वीपसमुद्राणामाभ्यन्तरिकः सर्वक्षुद्रको वृत्तः तेलापूप संस्थानसंस्थितो वृत्तो रथचक्रवालसंस्थानसंस्थितो वृत्तः पुष्करकणिकासंस्थानसंस्थितो वृत्तः परिपूर्ण चन्द्रसंस्थानसंस्थितः, एकं योजनशतसहस्रमायामविष्यम्भेण त्रीणि योजनशत सहस्राणि षोडशशतसहस्राणि द्वे च सप्तविंशतियोंजनश ते त्रयः क्रोशाः, अष्टाशिं च धनुः शत त्रयोदशाशहानि अगु उ च मिश्चिद्वि शेपाधि परिक्षेपेग प्रज्ञप्तः । स खलु एकया जगत्या सर्वतः समन्तात् संपरिक्षिप्तः । सा बल जगती अष्टयोजनानि ऊर्ध्वमुच्चत्वेन, मूले द्वादशयोजनानि किन्भेग, मध्येऽष्ट योजनानि विष्कम्भेण, उपरि चत्वारि योजनानि विजम्भेण, सूळे विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका गोपुच्छमस्थानसंस्थिता सर्व वज्रमयी अच्छाउचक्षणा.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy