SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ હદ્ जीवामिगमसूत्रे यावद् विहरतः | सूर्यम्य खलु भदन्त | ज्योति केन्द्रस्य ज्योदिष्कराजस्य कवि पर्पदः प्रज्ञप्तः ? गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः, वन्यथा तुंबा, त्रुटिता प्रेत्या, आभ्यन्तरका तुम्वा, माध्यमिका त्रुटिता वाहचा प्रेश्या, शेष यथा कालस्य परिमाणं स्थितिरपि, अर्थों यथा चमस्य । चन्द्रस्याप्येवमेव ॥०२०|| टीका- 'कहि णं भंगे !' कुत्र - कस्मिन् रथाने खल भदन्त ! 'जोइसियाणं 'देवाणं' ज्योतिष्काणां' - चन्द्रसूर्यग्रहतागनक्षत्राणां देवानाम् 'विमाणा पन्नता' विमानानि ज्ञतानि - कथितानि, 'कहि णं भंते' कुत्र खल भदन्त ! 'जोइसिया देवा परिवति' ज्योतिष्का देवाः परिवसन्ति ? इति गौतमस्य प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'अपि दीन्समुदाणं उपरि द्वीप समुद्राणाम् 'हमसे रयणप्पभाप पुढवीए' एतस्या रत्नमभायाः पृथिव्या 'बहुसमरमणिज्जाथ भूमिभागाओ' बहुसमरमणीयात् भूमिभागाद् रुचकोपलक्षितात् 'सत्ता उर जोयणसए उड्डु उपत्ता' नवत्यधिकानि सष्ठयोजनशतानि (७९०) ऊर्ध्वमुत्प्लुग्य-बुद्ध्याऽतिक्रम्य 'दसुत्तरमया जोवणवा इल्लेगे' दशोत्तरयोजनशत बाल्ये (११०) तत्थ णं जोइसिबयाणं देवाणं' तत्र तादृशस्थाने खलु ज्योतिवसंत' कहां पर ज्योतिष्क देव रहते है । इस प्रश्न के उत्तर में प्रभुश्री कहते है 'उप दीवसमुद्दाणं एमी से व्यणप्पभाए पुढनीए बहुसमरमणिज्जाओ भूमिभागाओ खत्तानउए जोयणरते उड्डुं उप्पिइत्ता दसुत्तरस्या जोयणचारल्लेणं, तत्थ णं जोइसियाणं देवा णं निरियमसंखेवाभो जोहसिधविमागावालष्टय सहरसा भवतीतिमत्खाये' हे गौतम द्वीप एवं समुद्रों से ऊपर तथा इस रत्नप्रभा पृथिवी से समभूमिभाग से जो रुचकप्रदेश से उपलक्षत है उसे ७९० योजन ऊपर जाने पर ११० योजनप्रमाण ऊचाईरूप क्षेत्र में तिरछे ज्यातिष्क देवों के असंख्यातara far कहे गये है ऐमा मेरा तथा अन्य भूतकाल के सर्व परित्रसंति' ज्योतिष्ठ ધ્રુવે કયાં રહે છે ? આ પ્રશ્નના ઉત્તરમાં अनुश्री छे' उप्पि' दी समुदाणं इमीसे रयणप्पभार पुढवीर बहुसमरम णिन्जाओ भूमिभागाओ सत्ताणउए जोयणसए उड्ढ उत्पतित्ता दसुत्तरसया जोगच हलणं, तत्थ ण' जोइसियाग देवाण' तिरियमसंखे-जा जोइसिय विमाणावाससयसहस्सा भवतीतिमवखायं' हे गौतम । द्वीप भने समुद्रोनी पर तथा આ રત્નપ્રભા પૃથ્વીના સમભૂમિભાગથી કે જે રૂચક પ્રદેશથી જણાય છે. તેનાથી ૭૬૦ સાતસેા નેવુ... ચાજન જાય ત્યારે ૧૧૦ એકસે દસ ચેાજન પ્રમા જીના ઉંચાઈવાળા ક્ષેત્રમાં તીક્ષ્ણ જાતિષ્ઠ દેવેાના અસખ્યાત લાખ વિમાનાવાસેા કહેવામાં આવેલા છે. એ પ્રમાણે મારૂ તથા અન્ય ભૂતકાળના સર देवा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy