SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ ७७६ जीवामिगमसूत्रे अथ - औधिकान् सेन्द्र पिशाच कुमारानिरूप्य दाक्षिणात्यान् पिशाचकुमारान् निरूपयितुं प्रश्नयन्नाह - 'कहि ण अंते । दाहिणिल्लाणं' इत्यादि, 'कहि ण भंते ।' कुन कस्मिन् स्थाने खल भदन्त ! ' दाहिणिल्लाण' पिसायकुमाराण" दाक्षिणात्यानां पिशाचकुमाराणाम् 'जाब विहरंति' यावद्विहरन्ति । अत्र याव स्पदेन -'भोमेज्जा नगरा पण्णत्ता' इत्यादि प्रश्नोत्तररूपेण पिशाचकुमाराणां मवनादि वर्णन वाच्यम् । तत्र ते स्वस्वपरिवारस्याधिपत्यं कुर्वन्तो भोगभोगान् भुञ्जाना विहरन्ति - तिष्ठतीति पर्यन्तं सर्वं वर्णनं तत्रैत्र प्रज्ञापनास्थानपदे द्रष्टव्यम् । सम्प्रति दाक्षिणात्यपिशाचेन्द्र कालवर्णनं क्रियते - 'काळे' इत्यादि । 'काळेय एत्य पितायकुनारिंदे पिसायकुमारराया परिवसह महड्डिए जाव विहर' कालच - कालनामा चात्र पिशाचकुमारेन्द्रः पिशाचकुमारराजः परिवसति महर्द्धिको या परवारभूत देवदेवीनामाधिपत्यं कुर्वन् भोगभोगान भुञ्जानो विहरति तिष्ठतीत्यपि सर्व वर्णनं प्रज्ञापनापदादव सेयम् । देव आदि परिवार रूप देव देवियां पर आधिपत्य करते हुए यावत् भोगोपभोगों को भोगते हुए विचरते रहते है । 'दाहिणिल्ला णं पिसाय कुमाराणं जाव चिहरंति' अब दाक्षिणात्य पिशाचों का इन्द्र जो काल है उसका वर्णन करते है 'कालेय' इत्यादि 'काळेय तस्थ पिसायकुमारिदे पिसारामा परिवसह महिडिए जाव चिहर' वहां पिशाचों के भौमेघनगरों में जहां पिशाच देत्र रहते हैं वहां पिशाचेन्द्र पिशाचराज काल इन्द्र वसता है । वह महर्द्धिक आदि विशेषणों वाला है वह वहां पर अपने परिवारभूत सामानिक देव आदि देवदेवियों पर आधिपत्य करता हुआ भोगोपभोगों को भोगता हुआ रहता है यह सब वर्णन प्रज्ञापना सूत्र से समझ लेना चाहिये । દેવ પાન પેાતાના ભવન સામાનિક દેવ વિગેરે પરિવાર રૂપ દેવ દેવચેટ પર અધિપતિપણુ કરતા થકા ચાવત્ ભેગઉપભેગાને ભેગવતા થકા રહે છે. હવે દક્ષિણુ દિશાના પિશાચાના કેંદ્ર જે કાળ છે, તેનું વણુન કરતાં सूत्रार 'दाहिणिल्लाणं विधाय कुमाराणं जात्र विहर'ति' दृक्षिषु विशाना પિશાચકુમારાનુ કથન યાવત્ વિહાર કરે છે ત્યાં સુધીનું કરી લેવું, તે આ प्रमाणे छे. 'कालेय' इत्याहि 'काले तत्थ पिसायकुमारि दे पिसायराया परिवसइ महिडिए जाव विहरइ' त्यां पिशायाना लभेय नगरोमां नयां पिशाय देवा रहे छे, त्यां પિશાચેન્દ્ર પિશાચરાજ કાલ ઈન્દ્ર' નિવાસ કરે છે. તે મહદ્ધિક વિગેરે વિશેષણે વાળા છે, તે ત્યાં પેાતાના પિરવાર રૂપ સામાનિક દેવ વિગેરે દેવ ધ્રુવિચે ૫૨
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy