SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ खू.४९ वानव्यन्तरदेवानां भवनादिकम् ७७३ तद्यथा-ईशा त्रुटिता हूंढरथा, आभ्यन्तरिका ईशा, माध्यमिका त्रुटिला, वाह्या दृढरथा । कालस्य खलु भदन्त । पिशाचकुमारेन्द्रस्य पिशाचकुमारराजस्याभ्यन्तरिकायां पर्पदि कति देवसहस्राणि प्राप्तानि यावद्वाह्यायां पपदि फति देवीशतानि प्रज्ञप्तानि ? गौतम ! कालस्य खलु पिशाचकुमा रेन्द्रस्य पिशाचकुमारराजस्याऽऽपन्तरिकायां पर्पदि उष्टदेवसहस्राणि प्रज्ञतानि माध्यमिकायां पर्षदि दशदेवसस्राणि प्रज्ञप्तानि बाह्यायां पर्षदि द्वादश देवसहस्राणि यज्ञप्तानि, आय. न्तरिकायां पर्षदि एकं देवीशतं प्राप्त माध्यमिकायां पर्पदि एकं देवीशतं प्रज्ञप्तम् वाहूयायां पर्षदि एकं देवीशत प्रज्ञप्तम् । कालस्य खलु भदन्त ! पिशाचकुमारेन्द्रस्य पिशाचकुमारराजस्याऽऽभ्यन्तरिकायां पर्षदि देवानां कियातं कालं स्थितिः प्रज्ञप्ता ? माध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता, बाहयायां पर्षदि देवानां कियन्त कालं स्थितिः प्रज्ञप्ता, यावद्धाह्यायां पदि देवीनां कियन्तं कालं स्थितिः प्राप्ता ? गौतम ! कालरूप खलु पिशाचकुपारे द्रस्य पिशाचकुमारराजस्याभ्यन्तरिका पदि देशन मधेल्योपमं स्थिति सप्ता, माध्य. मिकायां पर्षदि देवानां देशोनमर्धरल्योपम स्थितिमा , बाह्यायां पर्पदि देवानां सातिरेकं चतुर्भागपन्योपमं स्थिति: प्रज्ञप्ता, आभ्यन्तरिकायां पदि देवीनां सातिरेक चतुर्भागपल्योपम स्थिति प्रज्ञप्ता, माध्यमिकायाँ पर्पदि देवीनां चतुर्भागपत्योपम स्थितिः प्रज्ञप्ता, बाहू पायां पर्षदि देवीगं देशोनं चतुर्भागपल्योपम स्थितिः प्राप्ता, अर्थायश्चैव चमरस्य, एक सुत्तरस्यापि, एवं निरन्तरं यावद्गीतयशसः सू. ४९॥ टीका-'कहिणं भते' कुत्र-कास्मिन स्थ ने खल्लु भदन्त ! 'वाणयंतराणं देवाणं' वानव्यन्तराणाम्, बने भवा बानाः, वानाथ ते व्यन्तरा इति वानरन्तरा स्तेपाम 'भवणा (मोमेज्जा णगरा) पन्नता, भवनानि-'मौमेयानि नगराणि मज्ञप्तानीति इस प्रकार से भवनपति देवों को वक्तव्यता बहकर अप सूत्रधार क्रम प्राप्त वानव्यन्तर देवो की वक्तव्यता कहते है 'कहि णं भंते। वाणमंराणं भवणा (भोमेज्जा गरा) इत्यादि । हे भदन्त किस स्थान पर वानव्यन्तर देवों के भवन कहे गये है ? इसके उत्तर में प्रभुत्री कहते है-'जहा ठाणपदे जाव विहरति આ રીતે ભવનપતિ દેવેનું કથન કરીને હવે સૂત્રકાર ક્રમાગત વાનગ્યतर हेवानु थन ४२ छे. 'कहिणं भ ते ! वाणमतरा णं भवण' त्यात ટીકાથ–હે ભગવદ્ વાનયંતર દેવોના ભવનો કયા સ્થાન પર કહેવામાં આવેલા छे १ मा प्रश्न 6त्तरमा प्रभु श्री गीतभराभान ४ छ है है 'जहा ठाणदे जाव विहरति' हे गौतम ! माविषयमा ज्ञापन सूत्रना भी स्थानमहमारे
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy