SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र.३ ३.३ सू.४९ वानव्यन्तरदेवानां भवनादिकम् पर्षद्वक्तव्यतापि दक्षिणात्यानां सुवर्णकुमाराणां नागकुमारराजधरणवत् औत्तराणां सुवर्णकुमाराणां पर्षद्वक्तव्यता औतरनागकुमारराज भूतानन्दवत् ज्ञातव्या, एतदभिप्रायेणैवोक्त' मूळे 'परिसाओ सेसाणं भरणवईणं दाहिणिकाण जहा धरणस्त्र उत्तरिल्लाणं जहा भूयाण' दस्स' इति ॥ ४८ ॥ तदेवं भवनतीर्ना वक्तव्यता कथिता, सम्पति-क्रम प्राप्तवानव्यन्तर वक्तव्यता दर्शयितुमाह- 'कहिणं ते! वाणमंतराणं' इत्यादि, ७७१ मूलम् - कहि of भंते ! वाणमंतराणं देवाणं भवणा (भोमेज्जा नगरा) पन्नता, जहा ठाणपदे जाव विहरति । कहि णं भंते! पिसायाणं देवाणं भवणा पन्नत्ता, जहा ठाणपदे जाव विहरंति काल - महाकाला य, तत्थ दुवे पिसायकुमाररायाणो पिसाय इंदा परिवसंत जाव विहरति । कहि णं भंते ! दाहिजिल्लाणं पिलाय कुमाराणं जाव विहरंति, काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसइ महड्डिए जाव विहरह । कालस्स णं भंते! पिसाय कुमारिंदरुल पिलायकुमाररन्नो कइ परिसाओ पन्नताओ ? गोयमा ! तिन्नि परिसाओ पन्नताओ, तं जहा - ईसा तुडिया दढरहा, अतिरिया ईसा, मज्झिमया तुडिया, बाहिरिया दढरहा । कालस्स णं अंत ! पिसायकुमारिंस्त पिसायकुमाररन्नो अभितर परिसाए कह देवसाह - सीओ पन्नताओ जाव बाहिरियाए परिलाए कइ देविसया पन्नत्ता ? गोयमा ! कालस्स णं पिसायकुमारिदस्त पिसायकी परिषदा जैसी है तथा उत्तर के सुवर्णकुमारों की परिषदाकी वक्तव्यता उत्तर के नागकुमारराज भूतानन्द की परिषदा के जैसी हैं इसी अभि प्राय से सूत्रकारने तूल में 'परिसानी सेसा णं भवणवणं-दाहिणिल्लाणं जहा धरणस्त्र, उत्तरिल्लाणं जहा भूषाणंदस्स' ऐसा कहा है ।। सू० ४८ ॥ છે, તથા ઉત્તર દિશાના સુવર્ણ કુમારાની પરષદાનું કથન ઉત્તર દિશાના નાગ કુમારરાજ ભૂતાનંદની પરિષદાના કથન પ્રમાણે છે. આ અભિપ્રાયથી સૂત્રકારે भूani 'परिखाओ सेखाणं भवणवणं दाहिणिल्लाणं जहा धरणम्स, उत्तरिल्लाणं जहाँ भूयावर' येथे प्रमाणे देत हे ॥ सू. ४८ ॥ -
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy