SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ जीवामिगम ७६४ दी३५ दिसा६ उदहीणं७ विज्जुकुमारिंद८ यणिय९ मग्गीणं१० । छहंपि जुयलयाणं, छारत्तरिओ सयसहस्सा ॥२॥ चोत्तीसा२ चोयाला२, अत्तीसं च सयसहस्साई । पण्णा४ चत्तालीसा१०, दाहिणओ होलि भवणाई ॥३॥ तीसा१ चत्तालीसा२, चोत्तीसं३ चेव सयसहस्साई । छायाला४ छत्तीसा१०, उत्तरओ होति भवणाई।४। चमरे१ धरणे२ तहवेणुदेव३ हरिवंत४ अग्गिसिहे ५ य । पुण्णे६ जलकंतेय, अमिए८ लंबेय घोसे १८या।५। वलि१ भूयाणंदे२ येणुदालि३ हरिस्तह ४ अग्गिमाण५ वविसिट्रेक्षा जलप्पभ७ अभियवाहण.८ एभंगणे९ चेव महघोसे १० ॥ चउसट्ठी१ सट्ठी२ खल, छच्च सहस्सा असुरवजाणं । सामाणियाउ एए, चउगुणा आयर खाउ, ७॥ (चतुःषष्टिरसुराणां चतुरशीवि भवति नागानाम् । द्वासप्ततिः सुवर्णानां वायुकुमाराणां पण्णवतिः ॥१॥ द्वीपदिशोदधीनां विद्युत्कुमारेन्द्रस्तनिताग्नीनाम् । पण्णामपि युगळकानां पट्सप्ततिः शतसहस्राणि ॥२॥ चतुस्त्रिंशच्चतुश्चत्वारिंश दष्टत्रिशच्च शतसहस्राणि । पञ्चाशच्चत्वारिंशदक्षिणतो भवन्ति भवनानि ॥३॥ त्रिंशच्चत्वारिंशच्चतुर्विंशच्चैव शतसहस्राणि । पट् चत्वारिंशत् पत्रिशदुत्तरतो भवन्ति भवनानि ॥४॥ चमरो धरणस्तथा वेणुदेवो हरिकान्तोऽग्निसिंहश्च । पूर्णो जलकान्तश्चामितो लम्बध घोपश्च । । ५॥ चलिर्भूतानन्दो वेणुदाली हरिस्सह अग्निमाणव विशिष्टः जळपभोऽमितवाहनः ममजनश्चैत्र महाघोपः ॥६॥ चतुषष्टिः खल्ल पट् च सहस्राणित्वसुर वर्जानाम् । सामानिकास्तु एते चतुर्गुणा आत्मरक्षकारतु । ७॥ अथासां गाथानां व्यख्यामाह-तत्र पूर्व दक्षिणोत्तरेति दिनद्वय वर्जित्तानां भवनपतीनां समुच्चयेन समील्य भवनसंख्या प्रदर्शयति-'चउसही' इत्यादि दिशाओं में रहने वाले भवनवासियों के भवनों की समुच्चयरूप से मिलाकर संख्या कहते हैं। ઉત્તર બનને દિશામાં રહેવાવાળા ભવનવાસી દેવોના ભવનોની સંખ્યા સમુચય રૂપે મેળવીને કહેવામાં આવેલ છે વરણી ઇત્યાદિ ૧ અસુરકુમારોના
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy