SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमले सत्रिभागः 'त्रयोदशभियोजनेः 'अबाहाए' अवाधया 'लोयंते' लोकान्तः ‘पन्नत्ते' प्रज्ञतः कथित इति । 'एवं चउदिसिपि' एवं यथा वालका प्रभायाः पूर्वे चरमान्ते सत्रिभाग त्रयोदशयोजनानि आपान्तरालम् तथैव चतुर्दिक्ष्वपि तावत्प्रमाणे व अपान्तरालं ज्ञातव्यम् बालुकाममाया दक्षिणस्यां दिशि, पश्चिमाया मुत्तरस्यां दिशि च सत्रिभाग त्रयोदशयोजनात् ट्रेऽनोकाकाशो भवतीति भावः । 'एवं सब्बासि चउमवि दिसामु पुच्छियन्वं' एवं यथा वालुका प्रमा पृथिव्या व्यवधानविषयकः प्रश्नः कृत स्तेनैव रूपेण सर्वासां पृथिवीनां पङ्कप्रभा धूमप्रभा तमः प्रभातमस्तमः प्रभाणां चतसृष्वपि दिक्षु विदिक्षु च प्रश्नः कर्तव्य इति । अध भगवान् पङ्कममादि पृथिवीनां विषयेऽपान्तरालं दर्शयति-पंकप्पमाए' इत्यादि, 'पंकप्पभाए' पङ्क जोयणेहिं अबाधाए लोयंते पण्णत्ते' हे गौतम! बालुकाप्रभा के पूर्व दिग्भावी चरमान्त ले तृतीय भाग सहित तेरह योजन के बाद लोक का अन्त कहा गया है ' एचउद्दिसिदि' इसी तरह का अन्तर घालुका प्रभा के दक्षिण दिग्भाग में, पश्चिम दिग्भाग में और उत्तर दिग्भाग में हैं ऐसा समझना चाहिये 'एव सव्वासिं चउसु विदिसास्लु पुच्छियचं' जैसा हा प्रश्न घालुका प्रभा प्रथिवी के चारों दिशाओं में अलोक के व्यवधान के सम्बन्ध में किया गया है वैसा ही प्रश्न शेष पृधिनियों की चारों दिशाओं में भी अलोक के व्यवधान -दूरी में-कर लेना चाहिये तथा च पंकप्रभा और तमस्तमाप्रभा की चारों दिशाओं में ऐसा प्रश्न करना चाहिये इसी प्रश्न को लेकर भगात् पङ्कप्रभा आदि पृथिचियों का अपान्त. राल दिखलाते हैं-'पंकणभाए' इत्यादि। हे भदन्त ! पङ्कप्रभा, धूमजोयणेहि अवाधाए लोयते पण्णत्ते 3 गौतम ! वायुसमानी पूर्व हिशामा આવેલા ચરમાંતથી ત્રીજા ભાગ સહિત તેર જન પછી લેકને અંત કહેલ छे. 'एव च उदिसि वि' मा प्रभायेनु मत२ पासमा पृथ्वीनी क्षिर દિશામાં, પશ્ચિમ દિશામાં અને ઉત્તર દિશામાં છે તેમ સરજવું. .. 'एवं सव्वासिं चउसु वि दिसासु पुच्छियव" वाला पृथ्वीनी यारे દિશાઓમાં અલેકના વ્યવધાનના સંબંધમાં જે પ્રમાણે આ પ્રશ્ન કર્યો છે. એજ પ્રમાણેને પ્રશ્ન બાકીની પૃથ્વીની ચારે દિશાઓમાં અલેકના વ્યવ ધાનના સંબંધમાં કરી લેવું જોઈએ. પંકપ્રભા અને તમસ્તમાં પ્રભાની ચારે દિશાઓના સંબંધમાં એજ પ્રમાણેને પ્રશ્ન કર જોઈએ. એજ પ્રશ્નને લઈને ભગવત્ પંકપ્રભા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy