SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे पर्षदि देवानामदर्धतृतीयानि-अर्धाधि के दे ल्योपमे देवानां स्थितिः प्रज्ञप्ता, 'अभितरियाए परिसाए' आध्यतरिकायां पर्पदि देवीणं देवीनाम् 'अड्राइल्जाई पलिओवमाई ठिई पन्नत्ता' सार्धे द्वे-अर्द्धाधिके द्वे पल्योएमे स्थितिः प्रज्ञप्ता, 'मज्झिमियाए परिसाए देवीण' माध्यमिकायां पर्षदि देवीनाम्, 'दो पलिओवमाई ठिई पन्नत्ता' द्वे पल्योपमे स्थितिः प्रज्ञप्ता, तथा-'बाहिरियाए परिसाए देवी गं' वाद्यायां तृतीयस्यां जाताभिधानायां पदि देवीनाम्, 'दीव पलिओचमं (ठई पन्नत्ता' द्वथर्धमर्धाधिकमेकं पल्योपमं स्थितिः प्रज्ञप्लेति । अत्र वले सभासंबन्धि देवदेवीनां संख्यायाः स्थितेश्च परिमाण मरूपिके द्वे संग्रहगाथे यथा 'वीसउ चउवीस अट्ठावीस सहस्सा य होति देवाणं । अद्धपण-चउ-धुट्टा, देसिसमा चलिस्स परिसास ॥१॥ अधुट्टा तिष्णि अडाइजाइ होति पलिय देव ठिई । अड्डाइज्जा दोणि य, दीड देवीण ठिइ कमसो ॥२॥ छाया-विंशतिस्तु चतुर्विंशतिः, अष्टाविंशतिश्च सहस्राणि च भवन्ति देवानाम् । ___ अर्धपश्चम-चतुरर्ध चतुर्थानि देवीशतानि बलेः पर्पसु ॥१॥ अर्धचतुर्थानि त्रीणि अतृतीयानि भवन्ति पल्यानि देवस्थितिः । अदुर्घ तृतीये (सार्धे द्वे च द्वधर्व (साधैंक पल्योपमं) देवीनां स्थितिः क्रमशः अनयोरथस्तु पाक् मरूपितवदेवेति ॥ 'सेसं जहा चमरस्स असुरिंदस्स असुररन्नो' शेष यथा चमरस्यासुरेन्द्रस्य असुरराजस्य, अयं भावा- ‘से केणटेण मंते' इत्यायवान्तरमश्नोत्तरप्रकरणमवगन्तव्यमिति ॥सू० ४७|| के देवों की स्थिति ढाइ २।। पल्योपम की फही गई है-तथा आभ्यन्तर परिषदा की देवियों की मध्यमा परिपदा की देवियों की और वाह्या परिषदा की देवियों की स्थिति क्रमशः ढाइ पल्पोपल की दो पल्पोपम की और डेढ पल्पोपम की कही गई है। इस विषय में दो संग्रह गाथाएं टीका में दी गई है। 'सेसं जहा चमरस असुरिंदस्त असुररन्नो' याकी કહી છે. તથા આભ્યન્તર પરિષદાની દેવિની સ્થિતિ આ અઢિ પલ્યોપમની કહી છે મધ્યમ પરિષદાની દેવિની સ્થિતિ બે પલ્યોપમની કહી છે અને બાવા પરિષદાની દેવિયની સ્થિતિ ના પપમની કહેવામાં આવેલ છે. આ વિષયમાં બે સંગ્રહ ગાથાઓ કહી છે જે સંસ્કૃત ટીકામાં આપવામાં આવેલ છે. ___'सेस जहा चमरस्स असुरिंदरस असुररन्नो' पाश्रीन भी तमाम मा બલિઈ% સંબંધી કથન અસુરેન્દ્ર અસુરરાજ ચમરના પ્રકરણના કથન પ્રમાણે જ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy