SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ ३.३ सू.४४ हयकर्णधीपनिरूपणम् ७११ रूप एव, तथा क्षेत्रस्वाभाष्या तयोग्यायुर्वन्धनेन परिगृहीतः पुनर्जन्मत्वेन स्वीकृतो यैस्ते तथाभूताः देवलोकगामिन एव ते मामाः हे श्रमण ! हे आयुष्मन् ! इति । ____ पूर्व दाक्षिणात्यना मेकोरुकाधष्टाविंशत्यन्तरद्वीपानां वर्णनं कृतम्, साम्प तम्-औचराहाणा मेकोरुकायष्टाविंशत्यन्तरद्वीपानां वर्णनावर, ते च क्षुद्रहिमवत्तुल्यवर्णप्रमाणपद्म हदप्रमाणायामविष्कम्भादगाह पुण्डरीकहूदोपशोभिते शिखरिणि वर्षधरपर्वते लवणसमुद्र जलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादि तुल्यनामानोऽक्षुण्णापान्तरालायामविष्फम्मा औतरा 'उत्तरिल्लाणं' इत्यादि कहिणं भंते ! कुन खलु भदन्त ! उत्तरिल्लाणं' अष्टाविंशति संख्यका अन्येऽन्तरद्वीपाः सन्तीति तान् प्रदर्शयितुमाह-'कहिणं भते ! औत्तराहाणाम् उत्तरदिकस्थितानाम् 'एगोरुयषणुरसाणं' एकोरुकमनुष्याणाम् 'एगोरुपदीवे णामं दीवे पण्णत्ते' एक रुकद्वीपो नामद्वीपः प्रज्ञप्ता- कथित ? इति प्रश्नः। भगवानाह-'गोयमा' इत्यादि, ‘गोषमा' हे गौतम !'जंबुद्दीवे __ हे श्रमण आयुष्मन् ! इन सब अन्तरद्वीपों के मनुष्य देवलोक का परिग्रहजिन्हो के ऐसे ही होते हैं । अर्थात् ये अन्तरद्वीपज मनुष्य भवनपत्यादि इशानान्त देवगतिके सिवाय अन्य गतियों में जन्म नहीं लेते हैं। ___ यहां तक दक्षिण दिशा के एकोरुनादि अन्तरद्वीपों का वर्णन करके अब उत्तर दिशा के एकोकादि अन्तरद्वीपों का वर्णन करते हैं, 'कहिणं भंते ! उत्तरिल्लाण' इत्यादि कहिणं भंते उत्तरिल्लाणं एगोल्य मणुस्ताणं एगुरुयदीवे णामं दीवे पणत्ते' इस सूत्र द्वारा गौतलस्वामीने शभु से ऐसा पूछा है-हे भदन्त' उत्तर दिशा के एकोरुक मनुष्यों का एकोहक नाम का द्वीप कहां पर कहा गया है ? इसके उत्तर में सु श्री कहते हैं ! આ બધા અંતરદ્વીપના મનુષ્ય દેવકને પરિગ્રહ જેઓએ કર્યો છે એવાજ હોય છે. અર્થાત્ આ અન્નદ્વપમાં થનારા મનુષ્યો ભવનપયાદિ ઈશાનાન્ત દેવ ગતિ શિવાય અન્ય ગતિમાં જન્મ લેતા નથી. અહીં સુધી દક્ષિણ દિશાના એકેડરૂક વિગેરે અન્તર દ્વીપનું વર્ણન કરીને હવે ઉત્તર દિશાના એકેરૂક વિગેરે અન્તર દ્વિીપનું વર્ણન કરવામાં આવે છે - 'कहि ण भंते ! उत्तरिल्लाण" त्यात _ 'कहिण भते ! उत्तरिल्लाणं एगोरुयमणुस्साण एगोरुयदीवे णाम दीवे पण्णत्ते' मा बा२१ श्री गौतमस्वामी प्रसुश्रीन मे पूछयु छ :હે ભગવન! ઉત્તર દિશાના એકેક મનુષ્યને એકેડરૂક નામને દીપ કયાં કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy