SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमने आदर्शमुखद्वीपस्य अ लापका सूत्रे एर प्रदर्शितः, शेपाणां त्रयाणां मेदा खायोमुख गोमुखानामालापकपकारः स्वयमहनीय इति । ___ 'आसमुहाई णं छ सया' अश्वमुखादीनां चतुर्णानसमुख हस्तिमुखसिंहमुख व्याघ्रमुखद्वीपानां पइयोजनशतानि अवगाहनं लवणसमुद्रमध्ये ज्ञातव्यम् । अय :- एतेपामादर्शमुखमेण्मुखायोमुखा मुखद्वीपानां एरतो भूयोऽपि यथाक्रमम् उत्तरपौरस्त्य-दक्षिगपौरस्त्य-दक्षिगपाश्चात्योत्तरपाश्चात्यविदिक् चरमान्तात् प्रत्येकं षट् षट् योजनशतानि लवणसमुदमरगाह्य पढ्योजनशतायामविष्कम्भाः सप्पननत्यधिशष्टादशयोजनशतपरिक्षेपाः पदमवरवेदिका वनपण्डमण्डितबाह्यपदेशाः जम्बूद्वीपवेदिकान्तात् पयोजनशतममाणान्तरा अश्यमुखहस्तिमुखसिंहमुख शत्रनुखनामकाश्चत्वारो द्वीपा भवन्तीति वत्तदाः तयाहिआदर्शमुग्वद्वीपरय परत':मु बनामको द्वीशे सवतिया-मेण्टमुखद्वीपस्य परतो. हस्तिमुखनामको द्वीपो भवति, तथा-गयोमुख द्वीपस्य परतः विहमुखनाम को द्वीपो भवति तथा गे मुखदीपस्थ परलो व्याघ्रमुखनामको द्वीपो भवति इति ।। द्वीपादिकों से आगे यथाफल से उत्तरपौरस्त्यादि विदिशाओं के चरमान्त से लथण समुद्र में छ छ सौ योजन पर अश्वमुख हस्तिमुख, सिंह मुख, और व्याघ सुन नान के द्वीप है, ये प्रत्येक छनौ छ सौयोजन के लम्बे चौडे घताये गये है। इन सब की प्रत्येक की परिधि अठारह सौ सतानवे-१८१७-योजन भी है। जम्बूदीप की वेदिका के अन्त से इनका रन्तर का प्रमाण ६ सौ योजन का है. इस तरह आदर्शमुख द्वीप से आगे अश्वमुग्त्र द्वोप है. मेहनुख द्वाप ले भागे हरितमुख द प है। अयोमुख द्वीप से आगे निद मुग्व द्वीप है और गोमुखले आगे व्याघ्रमुख द्वाप इन द्वीपों से भी आगे और भी चार द्वीप है जो વિગેરે દ્વીપની આગણ કમાનુસાર ઉત્તર પૌરાદિ વિદિશાઓના ચરાતથી લવણ સમુદ્રમાં છેસે છસો યે જન પર અશ્વમુખ, હસ્તિમુખ. સિહમુખ અને વ્યાઘમુખ નામના પિ છે તે દરેક છસો સો જનની લબઈ પહોળાઈ વાળા છે તે બધાની એટલેકે દરેકની પરિધિ અઢારસે સત્ત શુ જનની છે જબૂદીપની વેદિકાના અંતથી તેમના અંતરનું પ્રમાણ છસો જનનું બતાવેલ છે. આ રીતે કમથી આદર્શમુખ દ્વીપની આગળ અશ્વમુખ દ્વીપ છે. મેઢમુખ દ્વીપની આગળ હસ્તિમુખદ્વીપ છે, અમુખદ્વીપની આગળ સિંહમુખ દ્વીપ છે. અને ગેમુખદ્વીપની આગળ વાઘસુખદ્વીપ છે. આ ક્રિપોથી પણ આગળ બીજા પણ ચાર દીપે છે. જે ઉત્તર પરિત્યાદિ ચરમાન્સથી લવણ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy