SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ ४.३ ल्यु.४२ डिंबडमर-कलहादि निरूपणम् १७९ असंख्येयभागेनोनकम् 'उक्कोसेण-पलिओचमस्स असंखेज्जहभागं' उत्कर्षण पल्योपमस्यासंख्येयभागम् । 'ते णं भंते ! मणुया' ते एकोषकद्वीपनिवासिनः खल भदन्त ! मनुजाः मनुष्याः 'कालमासे कालं किच्चा' काळमसे कालं कृत्वा 'कहिं गच्छति कहि उववज्जति' कुत्र-कस्मिन् स्थाने गच्छन्ति तथा कुत्र कस्मिन् स्थाने उत्पद्यन्ते इति गौतमस्य प्रश्नः, भगवानाह-'गोयमा' इत्यादि, "गोयमा' हे गौतम ! 'ते ण मणुया' ते खलु-एकोरुपद्वीपीय मनुजाः 'छम्मासावंसेसाउया' षण्मासावशेषायुषः कृतपरभवायुर्वन्धा इति गम्यम् 'मिहुणयाइं पसवंति' मिथुनकानि प्रसवते-समुत्पादयन्ति, 'अउणासीई राइंदियाई मिहुणाइ सारक्खंति संगोवितिय' एक'नाशीति रात्रिदिवालि- अहोरात्राणि मिथुनकानि संरक्षन्ति संगोपायन्ति च, संरक्षन्ति उचितोपचारकरणतः पालयन्तिप्रभु श्री कहते है 'गोयमा !' हे गौतम ! इनका जहन्नेणं 'पलिश्रोमस्स असंखेज इभागं असंखेज्जा भागेण ऊणगं' अपने असंख्यातवे भाग से होन पल्पोपमके असंख्यातवें भाग प्रमाण जघन्य स्थिति है और 'उक्कोसेणं पलि भोकमस्ल असंखेज्जइ भाग' उत्कृष्ट स्थिति पल्योपम के असंख्यातवें भाग प्रमाण है 'ते णं भंते! मणुस्सा कालमासे कालं किच्चा कहिं गच्छंति, कहिं उववज्जंति' हे भदन्त वे मनुष्य काल मासमें मरण करके कहां जाते है ? कहां उत्पन्न होते है ? उत्तर में प्रभु श्री कहते है 'गोयमा तेणं मणुया छम्मासायसेसाउया मिहुणयाइ पसवेंति, अउणासीइं राइं दियाई मिहुणाई सोरक्खेंति संगोविंतिय 'हे गौतम ! जब उनकी छह मासकी आयुशेष रहती है तब वे पुत्र और पुत्री रूप जोड़े को उत्पन्न करते है अस्सीमे एक कम-७९ दिन तक वे उस जोडे मा प्रश्नमा उत्तरमा प्रमुभी गौतमस्पाभीने ४ छ 'गोंयमा गौतम। तेनी स्थिति 'जहण्णेण पलिओमरस असखेज्ज इभाग अस खेजइमागेण ऊणग" પોતના અસંખ્યાતમાં ભાગથી ઓછા પલ્યોપમના અસંખ્યાતમા ભાગ પ્રમાણ वन्यथा छ भने 'उक्कोसेणं पलि ओवमस्स असंखेज्जइभांग' १८ स्थिति पक्ष्या ५मना मसज्यातमा माग अमानी छे. 'तेणं भ ते ! मणुस्सा कालमासे काल किन्चा कहिं गच्छति, कहि उत्रवज्ज ति' भगवन् ते मनुष्य सना अपસરે કાળ કરીને કયાં જાય છે ? અને કયાં ઉત્પન્ન થાય છે ? આ પ્રશ્નના उत्तरमा प्रभुश्री छेउ गोयमा ! तेणं मणुया छम्मासावसेसाव्या मिहणयाई पसवे ति, अउणासीइं राइंदियाई मिहुणाई सारखेति संगोविति' गीतम જ્યારે તેઓનું છ માસનું આયુષ્ય બાકી રહે છે ત્યારે તેઓ પુત્ર અને પુત્રી રૂપ જેડાને ઉત્પન્ન કરે છે. અને ૭૯ ઓગણ્યાસી દિવસ પર્વત તેઓ એ બેડલાનું પાલન પિષણ કરે છે. અને તેને સારી રીતે સંભાળે છે,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy