SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे तनुधनोमवेत्तदाचन्द्रमकाबाद् द्वितीय श्चन्द्र इव तत्र लक्ष्यते 'पडिमुराइ वा प्रतिसूर्य इति वा' एवं प्रतिमूर्योऽपि, उक्तहि-'उदयात्मभृति प्रहरैकदिनं यावत् तनुघनोऽर्क समीपे यदा भवति तदा अरश्मिवशात्तत्र द्वितीयोऽर्क इव लक्ष्यते स प्रतिसूर्य उच्यते, एवमस्तसमयेऽपि संभवति' इति । 'इंदधणइ ना' इन्द्रधनुरिति वा सन्ध्या समये धनुराकारा नानावर्णा रेखा, 'उदगमच्छाइ वा' उदकमत्स्य इति वा-उदकमत्स्यः तात्कालिकष्ट सूचको गगने दृश्यमान इन्द्रधनुए एव खण्डरूपः 'अमोहाइ वा' अमोघ इति वा, अमोघः-सूर्यास्तनन्तरं तत्कालमेव सूर्यविम्बानिस्सृतागगने शकटोद्धिसंस्थिता वृष्टयादि सूचिकाश्यामादिरेखा 'कविहसियाइ वा कपि इसिमिति वा, अकस्मान्नमसि श्रूयमाणं वा नरमुखसशस्य विकृतमुखस्य इसनबज्ज्वलभीमशब्दरूपम्, 'पाईणवायाइ वा माचीनवात इति वा 'पडीणवायाइ वा' प्रतीचीनवात इति, 'जाव' यावत् 'सुद्ध वायाइ या' शुद्धवात इति वा अत्र यावत्पदेन प्रज्ञापनाप्रथमपदोक्ता एकोनविंशविइदिवायुकायभेदाः संग्राह्याः-तथाहि'पाईणवाए १, पडीणवाए२, दाहिणवाए३, उदोणवाए४, उड़ायाए५ अहोवाए६ तिरिययाए७ विदिसीवाए८ दाउभामे९ बाउकलिया१० वायमंडनिया११ नाना वर्ण वाली रेखा, उदकमत्स्य-तत्काल में होने वाली दृष्टि का सूचक उसी इन्द्र धनुष का टुकडा, अमोघ-सूर्यास्त के बाद आकाश में तत्काल सूर्य बिम्ब से निकलती हुई शकट के ओधण के आकार की वृष्टि आदि की सूचक श्याम आदि वर्ण वाली रेखा, कपिहसित-अकस्मात् आकाश में सुनाई देने वाला भयंकर शब्द प्राचीन वात-पूर्व का वायु प्रतीचीनवायु-पश्चिम का वायु, यावत् शब्द वायु । वायु १९ उन्नीस प्रकार का प्रज्ञापना सूत्र के प्रथमपद में कहा गया है वे उन्नीस प्रकार के वायु इस प्रकार है-पूर्व वात १, पश्चिम दात २, दक्षिण यात ३, उत्तर મંડળ, પ્રતિચંદ્ર-એક ચંદ્રથી બીજા ચ દ્રાં દેખાવું એવં પ્રતિસૂર્યબે સૂર્યનું દેખાવું, ઇંદ્ર ધનુષ, ધનુષના આકારની અનેક રંગવાળી રેખાનું આકાશમાં દેખાવું. ઉદકમસ્ય-તત્કાલમાં થવાવાળી વર્ષો સૂચક, એ જ ઈદ્રધનુષને ખંડ, અમેઘસૂર્યાસત પછી આકાશમાં તેજ વખતે સૂર્ય બિંબમાંથી ગાડાના - ધણના આકારને વરસાદ વરસવાની સૂચના બતાવનારી શ્યામ વિગેરે રંગની રેખા, કપિટસિત-અકસ્માત આકાશમાં સંભળાનાર ભયંકર શબ્દ, પ્રાચીવાત પૂર્વ વાયુ, પ્રતીચીનવાયુ-પશ્ચિમને વાયુ યાવત્ શબ્દથી ૧૯ ઓગણીસ પ્રકારને વાયુ પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં કહેલ છે. તે ૧૯ ઓગણસ વાયુ આ પ્રમાણે છે. પૂર્વવત ૧, પશ્ચિમવાત ૨, દક્ષિણવાત ૩, ઉત્તરવાત
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy