SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतका टीका प्र.३ उ.३ .४० ए० इन्द्रमहोत्सवादि वि. प्रश्नोत्तराः ६४१ जगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन् ! एकोसम्द्वीपे द्वीपे अश्व इति वा हस्तीति वा उष्ट्र इति वा गोण इति वा महिष इति चा खर इति वा घोंटक इति वा अजेति वा एडकेति वा ? हन्तु अस्ति, नेत्र खलु तेषां मनुजानां परिभोगतया हव्यमागच्छन्ति । अस्ति खलु भवन्त ! एक रुकद्वीपे द्वीपे सिंह इति वा व्याघ्र इति वा वृक इति वा द्वीषिका इति वा ऋक्ष इति वा पराशर इति तरक्ष इति वा शृगाल इति वा विडाल इतिबा शुलक इति वा कोलशुनक इति वा कोक:दन्तिकेति वा शशक इति वा चित्रल इति वा चिल्ठल इति वा ? हन्न अस्ति, नैव खलु ते अन्योऽन्यस्य तेषां वा मलुजान किश्चिदावाधां वा प्रवाधां वा उत्पादयन्ति वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकाः खलु ते श्वापदगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अरिख खलु भदन्त ! एकोरुपे द्वीपे शालिरिति का ब्रीहिरिति वा गोधूम इति वा रव इसी वा तिक इति इक्षुरिति या ? हन्त अस्ति, नैव खलु तेषां मनुजाणां परिभोगत्या हव्यमागच्छन्ति । अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे भी इति का दरी इति वा घंपी इति वा भृगुरिति अवपात इति वा विषममिति वा विजलमिति वा धूलिरिति वा रेणु रिति वा पङ्क इति वा चलनीति वा ? नायमर्थः समर्थः, एकोरुकद्वीपे खल्ल द्वीपे बहुसपरमणीयः भूमिभाग: यज्ञप्तः श्रमणायुगमन् ! । अस्ति खल्ल सदन्त । एकोषकद्वीपे द्वीपे स्थाणुरिति वा कण्टक इति वा हीरक इति वा शर्करा तृणाचबर इति वा पत्रकचवर इति वा अशुचिरिति वा पूतिकमिति वा दुरभिगन्ध इति वा अचोक्ष इति वा ? नायमर्थः समर्थः, व्यपगत स्थाणुकण्टकहीरक शर्करा तृणकचवरपत्रः कचवराशुचि पूतिकदुरभिगन्धाचोक्षः खल्लु एकोकद्वीपः प्रज्ञप्तः श्रमणायुष्मन। अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे दंश इति वा मशक इति वा पिशुक्र इति वा युकेति वा लिक्षेति वा ढंकुण इति वा ? नायमर्थः समर्थः, व्यपगतदंशमशकपिशुक यूकालिक्षाढकुणः खलु एकोरुकद्वीपः प्रज्ञप्तः श्रमणायुष्मन् ! । अस्ति खल भदन्त । एकोहकद्वीपे द्वीपे अहिरिति वा अजगर इति वा महोरग इति वा ?, हन्त ! अस्ति नैव खलु ते अन्योऽन्यस्य तेषां वा मनुजानां किञ्चिदाबाधां दा पवार्धा वा छविच्छेदं वा कुर्वन्ति, प्रतिभद्रकाः खलु ते व्यालगणाः प्रज्ञप्ता श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे ग्रहदण्ड इति वा ग्रह मुशलमिति वा प्रहगजितमिति वा ग्रहयुद्धमिति वा ग्रहसंघाट कमिति वा ग्रहापसव्यमिति अभ्रइति वा अभ्रवृक्ष इनि वा सन्ध्येति वा गन्धर्वनगरमिति वा गर्जितमिति विद्युदिति उल्कापात इति वा दिग्दाह इति श निर्घात इति वा पांसुवृष्टिरिति वा यूपक. इति वा यक्षादीप्तमिति वा धूमिकेति वा महिकति वा रज उद्धात इति वा जी० ८१
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy