SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रतिका टीका प्र. ३ उ.३ ६.३९ एकोरुकस्थानासाहारादिकस् ६३१ व्यमिति वा तन्तुसन्तानसंभवं वस्त्रं दुष्यम् 'मणी वा' मणिरिवि वा 'सुतिएति वा मौक्तिकमिति वा 'चिउलधणकणगरयणमणिमोत्तिय संख सिलप्पबाल संतसारसावज्जेति वा विपुलधनकनकरत्नमणिमौक्तिकशङ्क शिलाप्रवालानि प्रसिद्धानि, एतद्रूप सत्सारस्वापतेयमिति प्रधानद्रव्यमिति वा, भगवानाह - हंवा अस्थि' हन्त सन्ति ते हिरण्यादय इति किन्तु 'णो चेव णं तेसि मणुयाणं' नेव खलु तेषां मनुजानामेको रुकडींपवासिनाम् तत्र सुवर्णादि धनेषु 'ति समभावे समुप्पज्जइ' तीव्रो ममस्वभावः समुपपद्यते, समय क्षेत्रवासिनामिव तेशं धनाद ममत्वं न भवतीति भावः 'अस्थि णं भंते ! एगोरुयदीवे णं दीवे' अस्ति खलु भदन्त ! एकोरुद्वीपे खलु द्वीपे 'रायाइ वा' राजा इति वा चक्रवदि 'जुत्ररायाइ वा युवराज इति बा - राजपदामिषितो राजपुत्रादिः 'ईमरे वा' ईश्वरो भोगिकादिरिति वा, तलवर इति वा, तलवरः - सन्तुष्टनर पतिमदत्तसौवर्णष्ट्राल _मणीति वा मुसिएति वा विपुलधणकणगरयणमणिमोत्तिय संसिल वाल संतसार सावएज्जे तिवा' हे भदन्त ! उस एकोरुक द्वीप में क्या चांदी, सुवर्ण, कांसा, पु, ताम्र, दृष्य- वस्त्र, मणि, मौक्तिक आदि धातुएं होती हैं ? इसके उत्तर में प्रभुश्री कहते हैं 'हंता अस्थि' हां गौतम ! ये सब वहां पर भी होती है । परन्तु 'णो चेव णं तेसि मणुवाणं तिन्त्रे मम 'तभावे समुप्पज्जद्द' वहां के मनुष्यों का इनके प्रति तीव समय भाव नहीं होता है-जैसे कि ढाई द्वीप में कर्मभूमिज मनुष्यों का इनके प्रति तीव्र ममत्व भाव होता है 'अस्थि भंसे । एगोरुय दीवेणं दीवे रायाइ वा जुवरायाइ वा ईसरेह वा तलवरेह वा माविया वा को बियाह वा इमोह वा सेट्टी वा०' हे भदन्त ! उस एकोरुक द्वीप में यह राजा है सेतिवा दूसेति वा मणाति वा मुत्तिएत्तिवा, विपुलधणकणगरयणमणिमाप्तिय संख सिलवाल संतसारसावपज्जेति वा' हे भगवन् खे खे हैं । ३४ द्रीयभां थांदी, सोनु, अंसु, त्रयु, ताम्र दृष्य - वस्त्र, भधि, भोति, विगेरे धातुसो होय हे ? या प्रश्नना उत्तरमां प्रभुश्री गौतमस्वामीने हे छेडे 'ह'ता अस्थि' 1 ગૌતમ! આ બધી વસ્તુ ત્યા આગળ પણ થાય છે પરંતુ ‘નો ચેત્ર નં देसि णं मणुया तिव्वे ममत्तभावे समुपज्जइ' त्यांना मनुष्याने या वस्तुभे। પર તીવ્ર મમત્વભાવ હાતે નથી. કે જેવી રીતે અઢાઈ દ્વીપના કભૂમિજ भनुष्योनो मे वस्तु। पर तीव्र भभत्व लाव होय छे, 'अस्थि ण' भते । एगोरू दीवेण दीवे रायाइवा, जुवरायाइवा ईसरेश्वा, तलवरेइवा, माड बियाइवा कोडु चियाइवा, सेट्टीइवा.' हे भगवन् खे खे है । ३४ द्वीपमा आ राल छे, मा યુવરાજ છે, આ ઇશ્વર છે, આ તલવર છે, અર્થાત્ પ્રસન્ન થયેલા રાજાએ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy