SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतका टीका प्र.३ ३.३ ३.३८ एकोरुक0 मनुजीवानामाकारादिकम् ६०१ तत्र वाद्विराजितं क्षमात्वेन तथा प्रशस्त लक्षणं सामुद्रिकशास्रोक्त प्रशस्त गुणोपेतं-निरुदरं-कृशोदरं यासा तास्तथा, यथा त्रिलि वलितम्-वलिर्नामनाभेरुपरि उदरगता रेखा, तिसृणां वलीनां समाहारः त्रिवलि उदरगतरेखात्रयं, तेन बलितम्-ईपद्वक्रीभूतं तनुनमितम् ईपन्नम्रोभूतं मध्यं शरीरमध्यभागो यासां तास्तथा, 'उज्जुयसमसंहितजच्च तणुकसिणणिद्ध आदेज लडह मुविभत्त सुजातकंत सोभतरुइल रमणिज्जरोमराई ऋजुक समसहितजात्य तनुकृष्ण स्निग्धादेय. कलित मुविभक्त सुजातकान्त शोभमानरुचिररमणीयरोमराजयः, तत्र-जुकानां समानां-तुल्यानाम्, संहितानां-सन्तताम् न तु अपान्तराल व्यवच्छिन्नानाम् जन्मयातानाम्, तनूनां सूक्ष्माणाम्, कृष्णानां भ्रमरावत् कृष्णवर्णानां स्निग्धानां-सतेजस्कानां न तु रुक्षाणां आदेयानां दृष्टिग्राह्याणां 'लडाइ' ति ललितानां सुविभक्तानां सुष्टु विभाग प्राप्तानां परस्पराऽश्लिष्टानां सुजातानां सुष्टुतया समुद्गतानाम् कान्तानां-कमनीयानाम् अतएव शोभमानानां-शोभासंपन्नानां, रुचिराणां-कान्तियुक्तानां, रमणीयाना-पृष्टजन मनोहारकाणां रोम्णां तनूरुहाणां राजिः-पङ्क्तिांसां तास्तथोक्ताः 'गंगावत्त पयाहिणावत तरंग भंगुररविकिरणजच्च तणुकसिणणिद्ध आदेज लड़ह सुविभत्त सुजोतकंत सोभंत रुहल रमणिज्ज रोमराई' इनके शरीर का मध्य भाग त्रिवली तीन रेखाओं से वलिन-मुडा हुआ होता है. पतला-कृश-होता है, नमित होता है-ईषत् नम्र होता है, इनकी रोमराजि सरल होती है समबराबर होती है. सघन होती है, बीच २ में छूटी हुई नहीं होती है कृत्रिम नहीं होती है-स्वाभाविक होती है पतली होती है, काली होती है, स्निग्ध होती है, आदेय-सुहावनी होती है ललित-सुन्द्र-होती है, सुविभक्त-अलग-अलग होती है, सुजात-जन्म दोष रहित होती है कान्त मन को हरने वाली होती है शोभा युक्त होती हैं, रुचिर होती है और रमणीय होती है। 'गंगावत्तपत्राहिणावत्त रंग भंगुर रवि कंत सोभतरुपलरमणिज्जरोमराई तमना शरीरको मध्यमा मासाथी વળેલા હોય છે. પાતળો અથત કંઈક કૃશ હોવાને લીધે નમેલ હોય છે. ઈષત્ નમેલે હોય છે. તેઓની રેમ પંકિત સરલ હોય છે સમ બરાબર સરખી હોય છે. સઘન ગાઢ હોય છે. વચમાં વચમાં છૂટેલી હેતી નથી. કૃત્રિમ હોતી નથી, સ્વાભાવિક હોય છે પાતળી હોય છે, કાળી હોય છે સ્નિગ્ધ હોય છે. આ દેવ કહેતાં સોહામણી હોય છે. લલિત એટલે કે સુંદર હોય છે. સુવિભકત અલગ અલગ હોય છે. સુજાત જન્મદેષ વિનાની હોય છે. કાંત મનને હરણ કરવાવાળી હોય છે, શોભાયમાન હોય છે. અને રમણીય मो० ७६
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy