SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ २.३७ ऐकोलंकद्वीपस्थानामाकारभावादिका ५८७ निचित कुञ्चित चित प्रदक्षिणावर्त्तमूर्द्धशिरोजाः, तत्र-छोटिताः विच्छिन्नीकृता अपि मूर्द्धनाः शाल्मल्याः-वृक्षविशेषस्य यद बोण्डं फलं तद्वद् घननिचिता स्वभावत एवातिशयेन निविडा भवतिष्ठन्ते तथा मृदयः कोमलाः विशदा निर्मला प्रशस्ता-प्रशंसास्पदीभूताः, सूक्ष्माः-इलक्ष्णा: लक्षणवन्तः मुगन्धा:-परमगन्धो. पेताः अत एव सुन्दराः तथा-भुजमोचकः कृष्णवर्णरत्नविशेषः, भृङ्गो-भ्रमरः, नीलो-नीलमणि-मरकतमणिः, कज्जलम्-प्रसिद्ध प्रहृष्टः प्रमुदितो भ्रमरगण: तरुणावस्थायां भ्रमरोऽतीवकृष्णो भवत्यतः प्रहृष्टविशेषणग्रहणम् । त इव स्निग्धा निकुरम्भभूताः सन्तः निचिताः नतु विकीर्णाः सन्तः कुञ्चिताः ईषत कुटिला: कुडूमलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धनि-मस्तके शिरोजाः केशा येषां ते तथा, 'लक्खणजण गुणोववेया' लक्षणव्यञ्जनगुणोपपेवार, लक्षणानि-स्वस्तिकादीनि, व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादय एमिरुपपेता युक्ताः-गाम्भीऊपर जो केश-पाल-होते हैं वे छोटित-खुले-खुले शिये जाने पर भी स्वभाव से ही शाल्मली वृक्ष विशेष के फल जैसे बने होते हैं, निचित -अत्यन्त निबिड होते हैं मृदु-नरल-होते हैं विशद निर्मल-होते है, प्रशस्त-प्रशंसास्पद होते हैं सूक्ष्म होते है-बडे २ नहीं होते हैं लक्षण वाले होते हैं, सुगन्ध से युक्त रहते हैं, सुन्दर होते हैं तथा भुजमोचक नामक रस्न विशेष के सलान, नीलमणि-घरकत मणि के समान कज्जल के सलान, हर्षित हुए भ्रमर के समान अत्यन्त काले और स्निग्ध होते हैं ये निचित होते हैं अर्थात् इधर उधर बिखरे हुए नहीं होते हैं घुघराले होते हैं और प्रदक्षिण आवर्त वाले-दाहनी तरफ झुके हुए होते हैं । 'लक्खणवंजणगुणोषवेधा' ये एकोरुक द्वीप निवासी मनुष्य स्वस्तिय आदि लक्षणों ले, मश तिलक आदि व्यञ्जनों से और પણું સ્વભાવથીજ શામલી વૃક્ષવિશેષના કુલના જેવા ગાઢ હોય છે. નિશ્ચિત અત્યંત લાગેલા હોય છે. મૃદુ નરમ હોય છે. વિશદ નિમલ હેય છે. પ્રશસ્ત પ્રશંસા કરવા ગ્ય હોય છે. સૂક્ષમ હોય છે. મોટા મોટા હોતા નથી. પ્રશસ્ત લક્ષણવાળા હોય છે. સુગંધ યુક્ત હોય છે. સુંદર હોય છે. તથા ભુજમોચક નામના રત્નવિશેષ પ્રમાણે, નીલમણિ મરકતમણિ સમાન, કાજલ સમાન, હર્ષિત થયેલ ભમરાની જેમ, અત્યંતકાળ અને સ્નિગ્ધ સુંવાળા હોય છે. તેઓ નિશ્ચિત હોય છે. અર્થાત આમતેમ વિખરાયેલા રહેતા નથી. ઘુઘરાળા હોય छे. सन क्षिय भगवा अर्थात् भएमा मुसा डाय छे. 'लगखणपंजणगुणोववेया' मा ३४ द्वीपमा २२वावा मनुष्ये। स्वस्ति विरे લક્ષણેથી મશીતિલક વિગેરે વ્યંજનથી અને ક્ષતિ વિગેરે સદ્ગુણોથી યુક્ત
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy