SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ जीवामिगमले मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया अप्पिच्छा असंनि. हिसंचया अचडा विडिमंतरपरिवसणा जहिच्छियकामकामिणो य ते सणुयगणा पण्णत्ता समाउसो!। तेसिं भंते ! मणुयाणं केवइकालम आहारठे समुप्पज्जइ ? गोयमा ! घउस्थभत्तरस आहारटे समुप्पज्जह ॥सू०३७॥ छाया- एकरूप द्वीपे खल भदन्त ! द्वीपे मनुजाना कीदृश आकार मात्र प्रत्यवतारः प्रज्ञप्तः ? गौतम ! ते खलु मनुजाः अनुपमतरसोमचारुरूपाः मोगोत्त. मगतलक्षणाः भोगसश्रीकाः सुजातसहि मन्दराङ्गा सुपतिष्ठितमंचारूचरणा रक्तो. साल मृदुमुकुमारकोमकालाः नगनगरसागरमकर चक्राङ्गरागलक्षणाङ्कितचरणाः आनुपूर्व्य सृसंहताङ्गुलीयाः उन्नततनुताम्रस्निग्धनखाः संस्थितसुश्लिष्टग्रहगुल्माः एगीकुरुविन्दावर्त्तवृत्तानुपूर्व्यजड्डाः समुद्कनिमग्नग्रह नानवः, गजश्वसनसृजातसनिमोरवः वर वारण मत्ततुल्यविक्रमविलासितगतयः सुजातवरतुरगगुह्य देशाः आकीणहयइत्र निरूपलेपाः प्रमुदितवरतुरगसिंहातिरेकत्तकटयः संहतसौनन्दमुशल दर्पण निगरित्तवरकनकत्सरू सहश वरवज्रवलितमध्याः , ऋजु कसमसंहित सुजात जास्यतनु कृष्ण स्निग्धादेवलडह(सुन्दर) सुकुमारमृदुरमणीयरोमराजयः गडावर्तमदक्षिगावरन भंगुर रविकिरण बोधिता कोशायमान पद्माम्मीर विकटनामयः झविहगसुजातपीनकुक्षयः अबोदराः शुचिकर्णाः पद्मविकटनामाः सनतपाः संगतपाः सुन्दरपार्थाः सुजातपााः मितमात्रिकपीनरतिदपावाः अकरूण्डुककन करूच र निर्मलसुनातनिरूपहतदेहधारिणः, प्रशस्त द्वात्रिंशल्लक्षणधराः कनकशिलातलोज्वल प्रशस्तसमतलोपचितविस्तीर्ण पृथुलवस्तयः श्रीवत्सांकितवक्षस: पुरवरपरिषवृत्तभुनाः, भुजगेश्वरविपुलभोगादामपरिधोत्क्षिप्त दीर्घघाहवः युग सन्निभपीनर तदपीचरअपुष्टसंस्थित मुश्लिष्ट विशिष्ट धनस्थिरसुबद्ध सुनिगूढप वसन्धयः रक्ततळोपचितमृदुकमांसलपशस्तलक्षणसुजाताच्छिद्रजालपाणयः पीव. वृत्त, सुजात कोमलवरांगुलीयाः आताम्रलिन (पतल) शुचि रूचिरस्निग्धनखाः चन्द्रपाणिरेखा सूर्यपाणिरे वाः शङ्ख मणिरेखाः चक्रपाणिरेखाः दिक्सौवस्तिकपाणिरेखाः चन्द्र सुर्य शङ्ख चक्र दिव सौवस्तिकाणिरेखाः अनेकवरलक्षणोत्तममशस्त शुचिरतिदपाणिरेखाः वरमहिपवराहसिंहशार्दूल ऋषभनागवरप्रतिपूर्ण विपुलोघनस्कन्धाः चतुरंगुल सुपमाणकग्वु नरसदृशग्रीवाः अवस्थित मविभक्त सुजातचित्रइमश्रुः मांसल संस्थित प्रशस्तशार्दूलविपुलहनुकाः ओयविय (परिकर्मित)
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy