SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ जीवामिगमत्र हरेगल्या' यथा से अचिरोद्त-तत्कालोदित्त शररर्यमण्डपतदुल्कासहस दीप्यमान विधुज्जालहुयह निधूप्रज्वलित निर्मातधीततप्ततपनीय किंशुका. शोक नपाकुसमविमुकुलित पुजमणि रत्नकिरण जात्यहिगुलक निकररूपाति: रेकरूपाः, तत्र कल्पवृक्षाः कोशा इति तेषां रक्तवर्णवं वर्णयति-'जहा तेथचिराग' इत्यादि, अचिरोन्नता तहकालोदितं शरत्कालिक सूर्यमण्डलम्, यया पा पतदुल्कासह दीप्यमानं विद्युज्नालय विद्यु-द्रुहरूम् यथा निधूपो धृमरहितो जालियो दीप्तो पो हुनबहः अग्नः निर्धूम बलिरपदयोः परनिपातः सौत्रत्वाद, तथा नि तिमग्नि संयोगेन शापितं पुनश्च धोतं-शोधितं पुनस्तप्तं च तादृशं तपनीयं-सुवर्णविशेषः, तथा-भत्र कुमुप शब्दम्य किंशुकाशोम-जपाशब्दैः सह प्रत्येकं सम्बन्धम्तेन विमुकुलितं विकसितमफुल्लिवं यत विशुककुसुमम् अशोक कु उपम्, जपाकुसुपं चेति, ते पुजः, समुदाय, तथ। मणिरस्नानां किरणाः, तथा जात्यहि गुलकनिकरः शुद्धः-जातीय हिंगुलकसमुदायः, एतेषां पूर्वोक्तानामचिः रोद्तशरत्सूर्यादीनां रूपेभ्योऽतिरेकेण अतिशयेन यथायोग्यं वर्णतः प्रभया च रूपं-स्वरूपं येषां ते तथा । 'तहेव ते जोइसिया वि दुमगणा' तथैव अचिरोद्गत सोय जवा कुसुमदिमउलिय पुंज मणिरयणकिरण जच्चहि गुलुय णिगररूबाइ रेगरूया' जैसा अचिरोद्गत तुरंत उदित हुवा शरद कालका सूर्य मण्डल, गिरता हुआ उल्का सहन, चमकती हुई विजली ज्वाला सहित निर्धूम प्रदीप्त अग्नि, अग्नि संयोग से शुद्ध हुमा तप्ततपनीय सुवर्ण विकसित हुए किंशुक पुष्पों अशोक पुष्पों, और जपापुष्यों का समूह, मणियों एवं रत्नों की किरणे एवं श्रेष्ठ 'जातिवं' हिंगुलका समुदाय अपने२ स्वरूप से अधिक सुहावना लगता है-या अधिक तेजस्वी होता है 'तहेव ते जोनिसिया वि दुमगणा' उसी प्रकार से ये ज्योतिषिक कल्पवृक्ष भी हैं अर्थात् सूर्यादिक के जैसे प्रकाश देने वाले ये कल्पवृक्ष भी अधिक तेजस्वी होता हैं। 'अणेग यह किरण जच्च हि गुलुय णगर स्वाइरेगरूवा' म तरतना l श२६ કાળને સૂર્ય પડતી એવી ઉલકા સહસ્ત્ર, ચમકતી વિજળીની જવાલા સહિત ધૂમાડા વગરના અગ્નિના સંયોગથી શુદ્ધ થયેલ તપેલું સેનું, ખીલેલા કેસુડાના પુ, અશોકના પુષ્પ, અને જપા-જાવંતિના પુપને સમૂહ, મણિ અને रत्नानार! अन श्रेष्ठ 'जातिवंत' हंगाना समुदाय पतिचाताना १३५ थी पधारे ते सायमान सागे छ अथवा पधारे तस्वी साय छे. 'तहेव ते जोतिसयावि दुमगणा' से प्रभारमा स्यातिषि द्रुभगः। ५६ छे. मात् સૂર્ય વિગેરેની જેમ અધિક પ્રકાશ આપવાવાળા આ કલ્પવૃક્ષો પણ અધિક
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy