SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ ७.३ .३४ एकोषकद्वीपस्याकारादिनिरूपणम् ५१५ अभिरूपाः पतिरूपा इति। 'एमोल्य दीवेणं दीवे तत्थर" एकोषकद्वीपे खल्ल द्वीपे तत्र 'बहवे सेरिया गुम्मा जाच महाजाइगुरुमा' बहवः सेरिकागुलमा नवमालिकागुल्मा बन्धूजीवकगुल्माः यदीयपुष्पाणि मध्यान्हे विकसन्ति, अनोदगुल्माः बीजकगुल्मा बाणगुल्मा: कुञ्जगुल्मा: सिन्धुवारगुल्मा: जातीगुल्मा सुद्रगुल्माः यथिकागुल्मा: मल्लिकागुल्माः वासन्तिकगुलमा वस्तुलगुल्माः सेवालगुल्माः आगस्त्यगुल्माः चम्मकगुल्माः नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुलाः गुल्मानाम इस्व स्कन्ध बहुकाण्ड पत्रपुष्प फलोपेताः, एतेषां मध्ये प्रसिद्धाः केचित् देशविशेषतोवगन्तव्या। ते गुल्मा महामेघनिकुरम्यभूनाः 'तेणं गुरुमा' ते खलु गुल्माः 'दसद्धवणं कुसुमं कुखुमंति' दशार्द्धवर्णम्-पञ्चर्ण कुसुमं-पुष्पं कुसुमयन्ति-समु. एवं प्रतिरूप हैं। 'एगोरुय दीवे णं दीके तत्थ २, बहवे सेरिया गुम्मा, जाव महाजालि गुरुमा उल्ल एकोहक नाम के द्वीप में जगह जगह अनेक सेरिका गुल्म (शुच्छे) नमालिका गुल्म जिनके पुष्प मध्याह्न में खिलते हैं ऐसे बन्धू जीवक गुलर अनोवलम, बीजक गुल्म, वाणगुल्म, कुन्ज गुल्म सिन्दुवार गुल्म, जाती गुलम, मुद्गर गुल्म, युधिशा गुल्म, वासस्तिका गुल्म, बस्तुल गुल्म, शेवाल गुल्म, अगस्त्य गुल्म, चम्पकगुल्न, नवनीतिका गुल्म, इन्द गुल्म एवं महाजाति गुल्म, है जिनका स्वान्ध तो छोटा होता है परन्तु जो बहुत काण्डों से-शाखाओं से-युक्त रहते हैं पत्र पुष्प और फलों से सदा लदे रहते हैं ऐसे वृक्षों का नाम गुल्म है। इनमें कितने तो प्रसिद्ध है, और शिलनेक वहां २, के देश विशेष ले जान लेना चाहिये। ये शुल्म अत्यन्त सघन होते हैं अतः ये ऐसे मालूम पड़ते हैं खिजैसे-महामेयों का समूह हो 'ते प्रति३५ है. एगोरुयदीवेणं दीवे तत्थ तत्थ वहवे सेरिया गुम्मा, जाव महा જાતિનુ' આ એકેરૂ નામના દ્વીપમાં સ્થળે સ્થળે અનેક સેરિકા ગુમ નવમાલિકા ગુલમે, કે જેના પુષ્પ મધ્યાહૂ–બપોરે ખીલે છે, એવા બંધુ જીવકના પુછે, અનેવગુમ, બીજકગુલ્મ, બાણગુદમ, કુંજગુલ્મ, સિંદુવાર ગમ, જતીગુલમ, મુદ્રગુમ, યૂથિકાશ્મ, લિકા ગુલ્મ, વ.સંતીકા ગુમ વસ્તુલગુલ્મ, શેવાલગુમ, અગરત્યગુલમ, ચંપકગુલમ, નવનીતિકા ગુમ, કંદગુમ અને મહા જાતિગુમ છે. જેનું સ્કંધ થડ નાનું હોય પરંતુ જેની શાખાઓ ડાળે ઘણી ફેલાએલી હેય પત્ર, પુષ્પ અને ફળોથી જે સદા લદાયેલ રહે એવા વૃક્ષને ગુલમ કહે છે. આમાં કેટલાક તે પ્રસિદ્ધ છે, અને કેટલાક ત્યાંના પિતા પોતાના દેશ વિશેષશી જાણી લેવા આ ગુમે ઘણાજ ગાઢ હોય છે. તેથી તે એવા भाय रेभ. महामेघना सहाय, 'तेणगुम्मा दसवण्णकुसुम कुसुमति'
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy