SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५११ इमैचोत्रिका ठीका प्र.३ उ.३ ट.३४ एकोरुकद्वीपस्याकारादिनिरूपणम् 1 पट्टके 'तस्थ णं' तत्र पृथिवीशिलापट्ट के खलु 'बहवे एगोख्य दीवया' वहव एक रूकद्वीपकाः 'मनुस्सा मणुस्सीओ य' हनुष्याच मानुष्यय 'आसयंति - जाव विहरंति' यत्र यावत्पदेन - 'सरांति चिह्नंति निसीयंति तु ति संति रमंति छलंति कीलति मोहंति पुरा पोराणं सुचिण्गाणं सुपरिक्कं नाणं सुमाणं कडाणं कम्माणं कल्लाणं फलवित्ति दिसेसे पच्चशुन्मवमाणा' इति संग्राम् छायाशेरते तिष्ठन्ति निषीदन्ति त्वग्वर्त्तयन्ति सन्ति रमन्ते ललन्ति atta मुद्यन्ति मोहयन्ति-पुरा पौराणिकानां सुषीणां सुपरिक्रान्तानां शुभानां कृतानां कर्मणां कल्याणं फलवृत्तिविशेषं प्रत्यनुभवन्तः, इति संग्राह्यम् । एषामर्थः स्पष्ट एव । 'एगोरुप दीवेणं दीवे' एकोरुकद्वीपे खल द्वीपे 'तत्थ देते तर्हि तर्हि वह वे ' तत्र तत्र देशे तत्र तत्र देशावयवे बहवोऽने के 'उद्दालका कोद्दालका' 'उद्दालकाः वृक्षविशेषाः कोद्दालका अपि वृक्षविशेषाः 'कतमाला जयमाला' कृतमाला : नतमाला नामका वृक्षविशेषाः, एक्स् 'णमाला सिंगमाला संखमाला देवमालासे मालगा' नर्तमालाः शृङ्गमाळा : शंखमाळाः दन्दमाला शैलमाळा: 'णाम औपपातिक सूत्र से कर लेना चाहिये 'तत्थ ण' उस शिलापट्टक पर 'बहवे एगोरुय दीषया मणुहसा मणुस्तीओ आसयति जाव विहरंति' अनेक एकोरुक द्वीपवासी स्त्री पुरुष उठसे बैठते हैं एवं लेटते हैं आराम करते हैं और पूर्वकृत शुभ कर्मों के फलका अनुभव करते हैं 'ए दीवेणं' दीवे तत्थ तस्थ देते तर्हि २ बहवे उद्दालका, कोदालका कतमाला नरमाला बहुमाला सिंगमाला, संखमाला दंतनाला, सेलमालगा णाम दुरगणा पण्णत्सा समणाउसो' हे श्रमणायुष्मन् उस एकोरुक नामके द्वीप में जगह २ पर अनेक उद्दालक नामके वृक्ष, अनेक कोद्दालक नामके वृक्ष, अनेक कृतमाल नाम के वृक्ष, अनेक नसमाल नाम के वृक्ष, अनेक श्रृङ्गमाल नामके वृक्ष अनेक शंखपाल नाम के वृक्ष, पालु मोपपाति सूत्रमां प्रभासमल बेवु' 'तत्थ णं' ते शिसायट्टम्यर 'बहवे एगोरुय दीवया मणुस्सा मणुस्खीओ आसयति जाव विहरति मे । ३४ ઢીપમા રહેવાવાળા અનેક મનુષ્યે અને તેની અચેા ઉઠતી બેસતી રહે છે. તેમજ સૂતી રહે છે. આરામ કરે છે. અને પહેલાં કરેલા શુભકર્માના અનુભવ रे छे. 'एगे रूयदीवेण दीवे तत्थ तस्थ देखे तहि तहि बहवे उद्दालका कोद्दालका कतमाला, नतमाला, णट्टमाला, सिंगमाला सखमाला, दांतमाला, सेलमालगो, णाम दुमगणा पण्णत्ता समणाउसो' से श्रमायुष्मन् ! श्रमो ते थे ।३४ नामना द्वीपभां સ્થળે સ્થળે આવેલ અનેક ઉદ્દાલક નામના વૃક્ષેા, અનેક કાર્દાલક નામના વૃક્ષેા, અનેક કૃતમાલ નામના વૃક્ષ, અનેક નત માલ નામના વૃક્ષ, અનેક ન માલ નામના વૃક્ષેા, અનેક શગમાલ નામના વૃક્ષ, અનેક શખમાલ નામના વૃક્ષે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy