SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका का प्र.३ .३ ७.३३ दाक्षि० मनुष्याणामेकोरुकद्वीपवर्णनम् ४९७ भाणियव्वं, तणाणयवाणगंधफासो, सहोतणाणं, बावीओ उप्पायपव्वया पुढवीसिलपट्टगाय भाणियव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाब विहरति ।सू०३३। छाया-कुत्र खलु भदन्त दाक्षिणात्यानाम् एको रुकमनुष्याणाम् एकोरुकद्वीपको नाम द्वीपः प्रज्ञप्तः ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे क्षुल्ल हिमवतो वर्षधरपर्वतस्योत्तरपौरस्त्यात् चरमान्तात् लवणसमुद्रं त्रीणि योजनशतानि अवगाह्य अत्र खलु दाक्षिणात्यानामेकोरुकमनुष्याणाम् एकोहकद्वीपो नाम द्वीपः प्रज्ञतः त्रीणि योजनशतानि आयामविष्कम्भेण, नवएकोन पञ्चा शानि किञ्चिद्विशेषेण परिक्षेपेण, एकया पद्मवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः । सा खलु पद्मवरवेदिका अष्टयोजनानि ऊर्ध्वमुच्च स्वेन पञ्चधनुः शतानि विष्कम्भेण एकोरुकद्वीपं समन्ताद परिक्षेपेण प्रज्ञप्ता । तस्याः खलु पद्मवरवेदिकाया अयमेरुद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा वज्रमयी. नेमिः, एवं वेदिकावर्णको यथा राजप्रश्नीये तथा अणितयः । सा खलु पदमवरवेदिका एकेन वनषण्डेन सर्वतः समन्तात् संररिक्षिप्ता । तत् खलु वनषण्डं, देशोने द्वे योजने चक्रवालविष्कम्भेण वेदिकासयेन परिक्षेपेण प्रज्ञप्तम् । तत् खलु वनखण्डं कृष्णं कृष्णावभासम्, एवं यथा राजमश्नीये वनषण्ड वर्णक म्तथैव निरवशेष भणितव्यः । तूणा नाश्च वर्णगन्धराशेः, शब्द स्तृणानां वाप्पा, उपपातपर्वताः पृथिवी शिलापट्टकाश्च भणितव्याः यावत् तत्र खल्ल बहवो वानव्यन्तरा. देवाश्च देव्यश्च आसते यावद्विहरन्ति ॥मू०३३।। टीका-'कहि णं भंते' कुत्र-कस्मिन् स्थाने भदन्त ! 'दाहिणिल्लाणं एगोरुयमणुस्साणं' दाक्षिणात्यानाम् एकोरु मनुष्याणाम् इह एकोरुकादयो मनुष्याः शिखरि पर्वतेऽपि विद्यन्ते, ते च मेरोरुत्तरदिग्रवर्तिन इति तदव्यवच्छेदार्थ दाक्षि__ अप दक्षिण दिशा के एफोरुक मनुष्यों के एकोरुक द्वीप के विषय में कहते हैं-'कहि णं अंते । दाहिणिल्लाणं एगोरुष मणुस्साणं इत्यादि टीकार्थ-श्रीगौतम ने प्रभुश्री से ऐसा पूछा है-'कहि पं भते ! दाहि णिल्लाणं एगोरुधमनुस्साणं एगोरुपदीवे णामं दीदे पन्नत्ते' हे भदन्त ! હવે દક્ષિણ દિશાના એકરૂક મનુષ્યના એકેરૂક દ્વીપના સંબંધમાં अपामा मात्र छे. 'कहिणं भवे । दाहिणिल्लाणं एगोरूय मणुस्साण' त्याle ___ य-श्रीगीतमस्वाभास प्रभु श्रीन मे ५७यु हैं 'कहि णं भवे ! दाहिणिल्लाण' एगोरुयमणुस्साण' एगोरुयदीवे णाम दीवे पण्णत्ते' गवन् क्षिय जी० ६३
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy