SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ shrafter टीका प्र.३ उ. ३.३३ समेद मनुष्यस्वरूपनिरूपणम् एतेऽष्टाविंशतिरन्तरद्वीपका यादृशा एवं यात्रत्यमाणा यावदपान्तरालवन्तः यन्नामानो हिमवत्पत पूर्वापरदिव्यवस्थिताः सन्ति, तादृशा एव तावत्प्रमाणास्वावदप्रान्तराळवन्तस्तन्नामान एव शिखरिपर्वत पूर्वपरदिव्यवस्थिता अन्येऽपि अष्टाविंशतिरन्तरद्वीपाः सन्तीति मिलित्वा सर्वे षट् पञ्चाशदन्तर द्वीपा इति कथ्यन्ते किन्त्वत्र सूत्रोऽस्यन्तसदृशतया व्यक्ति भेदमनपेक्ष्याष्टाविंशति विधा एव आन्सरद्वीपा विवक्षिता इति । तत्र जाता मनुष्या अपि एकोरुकादयः अष्टाविंशतिविधाः प्रोक्ताः 'वात्स्यात्तद्वयपदेश:' इति न्यायात् यथा पञ्चालदेशनिवासिनः पुरुषाः पाश्चाला इति । ४९५ " एते अष्टाविंशतिरन्तरद्वीपाः चतुभिर्विभज्यन्ते ततचतुष्टयं चतुष्टयं कृत्वा सप्त चतुष्काणि भवन्ति तानि च प्रत्येकं स्वस्वक्षेत्रे समप्रमाणानि भवन्ति, वानि सप्त यथा - एकोरुकादयश्चत्वारः प्रथमं चतुष्कम् १, इण्कर्णादयश्चत्वारो द्वितीयं चतुकम् २ | आदर्शमुखादयश्चत्वार स्तृतीयं चतुष्कम् ३ । अश्वमुखादयश्वत्वार चतुर्थी शुद्धदन्त२८, सूत्रोक्त ये अठाईस द्वीप जिस प्रकार के जितने प्रमाण के जितने अपान्तराल वाले और जिस नाम के हिमवान पर्वत के पूर्व पश्चिम दिशा में हैं उसी प्रकार के उतने ही प्रमाण वाले उतने ही अपा न्तराल वाले और उसी नाम के शिखरी पर्वत के पूर्व पश्चिमदिशा में दूसरे भी अठाईस अन्तर द्वीप फिर हैं, ये सब मिलकर छप्पन अन्तर द्वीप कहलाते हैं । किन्तु इस सूत्र में इनकी अत्यन्त सदृशता के कारण व्यक्ति भेद को न मानकर अठाईस प्रकार के ही अन्तर द्वीपों की विवक्षा की गई है। एकरुक आदि नाम वाले द्वीप हैं मनुष्य नहीं परन्तु उन द्वीपों में रहने वाले होने के कारण 'तारस्थ्यात्तद् व्यपदेश:' इस मान्यतानुसार સૂત્રમાં કહેલા આ અઠયાવીસ ૨૮ દ્વીપા જે પ્રમાણેના જેટલા પ્રમાણુના અપાન્તરાલવાળા અને જે નામના હિમવાન પર્વતના પૂર્વ અને પશ્ચિમ દિશામાં છે, એજ પ્રકારના એટલાજ પ્રમાણુવાળા એટલાજ અપાન્તરાલવાળા અને એજ નામના શિખરી પતની પૂર્વ અને પશ્ચિમ દિશામાં બીજા પણ ૨૮ અઠયાવીસ અંતરદ્વીપેા ફરીથી કહ્યા છે. આ મધા મળીને કુલ ૫૬ છપ્પન અંતરદ્વીપા કહેવામાં આવે છે. પર`તુ આ સૂત્રમાં તેએની અત્યંતસમાનતાને કારણે વ્યક્તિભેદને ન માનતાં અઠયાવીસ પ્રકારના જ અંતરદ્વીપાની વિવક્ષા કરવામાં આ વી છે. એકાક નામવાળા દ્વીપા છે, મનુષ્યે એ નામવાળા હાતા નથી પરંતુ ते द्वीपोभां रद्धेनारा हावाने रखे 'तारध्यात् तद् व्यपदेशः' मा भान्यता
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy