SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ shelfiet टीका प्र.३ ७.३ सू.१२ सम्यग्मिथ्याक्रिययोरे कदानिषेधः ४८७ तत्राह - ' एवं खलु एगे जीवे एगेणं समएणं एवं किरिये पकरे' एवं खलु एकोजीवः एकेन समयेन - एकस्मिन् समये एकमेव क्रियां प्रकरोति 'तं जहा' तद्यथा 'सम्मत करिये वा मिच्छत्तकिरियं वा' सम्यक्त्वक्रियां वा पकरोति, मिथ्यात्वकियां वा, प्रकरोति, 'जं समयं संमत्तकिरियं पकरे' यरिमन् समये सम्यक्त्व. क्रियां करोति, 'णो तं समयं मिच्छत्तकिरियं षकरेइ' तो नैव तस्मिन् समये मिथ्यात्वक्रियां प्रकरोति तथा-'तं चैव जं समयं मिच्छत किरिथं पकदेह नो तं समयं संमत्त किरिये पकरेइ' तदेव - पूर्वोक्तवदेव यस्मिन् समये मिथ्यात्वक्रियां प्रकरोतिनो तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति यस्मात् करणात् सम्यक्त्वक्रियाकरणसमये मिथ्यात्वक्रियां न करोति मिथ्यात्वक्रियाकरणसमये सम्यक्वक्रियां न करोति तस्मात् कारणात् एकस्मिन् समये एकैव क्रिया एकेन जीवेन संपादिता भवतीति । 'संपत्तकिरियारकरणयाए नो मिच्छत्त किरिय पकरेइ' सम्यक्त्वक्रिया प्रकरणतया नो मिथ्यात्वक्रियां प्रकरोति तथा-'मिच्छत्त किरियाकरणयाए नो सम्मत्त करियं पकरेइ' मिथ्यात्वक्रिया प्रकरणतया नो सम्यक्त्वक्रियां प्रकरोति, किन्तु 'एवं खलु एगे जीवे एगं किरियं पकरेइ' एवं खल एको जीवः एकस्मिन् समये एकामेच क्रियां प्रकरोति 'वं जहा' तद्यथाजाव परुवेमि' इस विषय में तो हे गौतम! मेरा ऐसा कहना है ऐसा ही व्याख्यान करना है, ऐसी हो मेरी प्रज्ञापना है और ऐसी ही मेरी प्ररूपणा है कि 'एगे जीवे एगेणं समएणं एवं किरियं पकरे' एक जीव एक समय में एक ही क्रिया करता है 'तं जहा' जैसे- 'समस किरियं वा मिच्छन्त किरियं वा' या तो वह सम्यक्त्व क्रिया करता है यामिव क्रिया ही करता है। दोनों क्रियाएं वह युगपत् इमलिये नहीं कर सकता है कि इन दोनों क्रियाओं में आपस में परस्पर परिहार स्थिति लक्षण विशेष है सम्यक्त्व क्रिया के सद्भाव में मिथराव क्रिया नहीं रहती है और मिथ्यात्व क्रिया के सद्भाव में सम्यक्त्व મારૂ' એવુ' કથન છે, એવું જ વ્યાખ્યાન છે, મારી એવીજ પ્રજ્ઞાપના છે, અને भारी सेवी अ३पशु छे 'एवं खलु एगे जीवे एगेणं समएणं एवं किरिय पकरेइ' भे १ ये सभयभां उन डिया पुरे छे. 'त' जहा' म संमत्तरिय वा मिच्छत्तकिरिय' वा' सभ्यत्व प्रिया अथवा मिथ्यात्व दिया જ કરે છે, એ અન્ને ક્રિયાએ એકી સાથે એટલા માટે કરી શકતા નથી કે આ એક ક્રિયાઓમાં પરસ્પરમાં પરિહાર સ્થિતિ લક્ષણ વિરોધ છે. સફૂલ ક્રિયા ના સદ્ભાવમાં મિથ્યાત્વ ક્રિયા રહેતી નથી, અને મિથ્યાત્વ ક્રિયાના સદ્ભાવમાં સમ્યક્ત્વ ક્રિયા રહેતી નથી. તેથી એક જ જીવાત્મા આ મને ક્રિયાએ એકી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy