SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४६८ जीवामिगमसूर कायिकानां संग्रहो भवति, तथा च-पृथिवीकायिकवदेव अप्तेजोवायुवनस्पतित्रसकायिकानामपि कायस्थिति तिव्येति, आलापमकारस्तु एवम्-'आउकाइएणं भंते ! आउकाइयत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अगतं कालं वर्णता उस्सप्पिणीओ सप्पिणीओ कालो, खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा तेयपोग्गलपरियट्टा आवलियाए असंखेज्जइ भागो' इत्यादि, एवमेव तेजोवायुवनस्पतित्रसकायिक मूत्राण्यपि ज्ञातव्यानि, सर्वत्रालापमकारस्तु स्वयमेवोहनीय इति । सम्पति-विवक्षिते काले जघन्यपदे उत्कृष्टपदेवा कियता कालेनामिनवा उत्पद्य मानाः पृथिवीकायिकादयो निर्लेपास्युः ? इत्येतन्निरूपणार्थमाइ-'पटुप्पन्न पुढवीकाइयाण' इत्यादि, 'पडुप्पन्नपुढवीकाइयाणं भंते' प्रत्युत्पन्न पृथिवीकायिकाः तत्काकायिक जीव की और सामान्य प्रसकायिक जीव की भी कायस्थिति का काल जानना चाहिये इस सम्बन्ध में आलाप प्रकार ऐसा है 'आउ काइए णं भंते ? आउकाइयत्ति कालओ केवच्चिरं होई गोयमा जहन्ने णं अंतोमुहुत्तं उक्कोसेणं अणतं कालं अणंता उस्सप्पिणीओसप्पि. णीओ कालो खेत्तमो अणंता लोगा असंखेज्जा पोग्गलपरियट्टा तेय पोग्गलपरियट्टा आवलियाए असंखेज्जइ भागो' इत्यादि । इसी तरह से तैजस्काधिक वायुकायिक और वनस्पतिकायिक के सम्बन्ध में भी सूत्र जान लेना चाहिये। __अघ सूत्रकार पूर्वोक्त काल में जघन्य और उत्कृष्ट से पृथिवी काधिकादिजीव कितने काल से निर्लेप होते हैं ? इसका निरूपण कहते हैं-'पडप्पन्न इत्यादि । તેજસ્કાયિકની, સામાન્ય વાયુકાયિકની સામાન્ય વનસ્પતિકાયિક, જીવની, અને સામાન્ય ત્રસકાયિક જીવની કાયસ્થિતિનો કાળ પણ સમજી લે. આ સંબંધમાં माताना प्रा२ मा नाय प्रमाणे छे. 'आउ काइएणं भते ! आउकाइयत्ति कालओ केवच्चिर होई, गोयमा ! जहण्णेण अतोमुहत्त' उनकोसेणं अणंत काल अणता उस्स प्पिणी ओस प्पिणीओ कालओ खेत्तओ अणता लोगा असूखेज्जा पोगगळ परियटी तेय पोग्गलपरियडा थावलियाए असखेज्जइभागो' त्याप्रमाणे ते. સ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિકના સંબંધમાં પણ સત્રપાઠ સમજી લે. હવે સૂત્રકાર પૂર્વોક્ત કાળમાં જઘન્ય અને ઉત્કૃષ્ટ પણાથી પૃથ્વીકાયિક વિગેરે છે કેટલા કાળથી નિર્લેપ હોય છે? આ વિષયનું નિરૂપણ કરવા ४४ छ, 'पडुप्पन्न' त्यादि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy