SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ४३६ वा दुयाहं वा' जघन्यतएगाहं वा द्वय (हं वा यावत्, 'उक्को सेणं छम्मासा चीतीवरजा' उत्कर्षेणे पण्मासान् थावत् व्यतित्रजेत् गच्छेद् । तत्रैवं गमने सः ' अत्येगइयं विमाणं वीवीवरज्जा' अस्त्येककं किञ्चन विमानं पूर्वोक्त विमानानां मध्ये व्यतिव्रजेत् उल्लंघ्य परतोऽतिक्रामेत् तस्य विमानस्य पारं लभेत तथा - ' अत्येगtयं विमाणं नो वीतीचएज्जा' अस्त्येककं पूर्वोक्त विमानानां मध्ये किश्वनविमानं नो , व्यतिव्रजेत्-नो अतिक्रामेत् नो उल्लंघ्य पारं गच्छेत् । अयं भावः- उक्त ममाणेनापि विक्रमेण परिभ्रमणरूपेण यथोक्तरूपयापि च गत्या पण्मासानपि यावदधिरुतो देवो गच्छति तथापि सः तेषां विमानानां मध्ये कस्यचिद्दिमानस्य पारं लमते कस्यचिद् विमानस्य पारं न लभते इति । ले 'बीइचयमाणे २' चलता चलता कम से कम एक दिन तक दो दिन -तक और उत्कृष्ट से छह मास तक लगातार चलता है तो ऐसी स्थिति में भी 'अत्गय विमाणं जीवना' वह देव उन विमानों में से किसी एक विमान को पार कर सकता है-उसे लांघकर वह आगे भी निकल जाता है और किसी एक विमान को वह लांघकर पार नहीं जा सकता है तात्पर्य कहने का यही है कि उक्त विक्रम 'चल' वाला कोई एक देव अपनी देव प्रसिद्ध गति से छह मास तक भी लगातार चलता रहे तथ भी वह किसी २, विज्ञान के ही पार जा सकता है सब विमानों के पार नहीं जा सकता है 'ए मशलया णं ते विमाण गोयमा ! पण्णत्ता' हे गौतम ! इतने बडे वे विमान कहे गये हैं । 'वीइवयमाणे वीइवयमाणे' यासता ચાલતા એછામાં ઓછા એક દિવસ સુધી બે દિવસ સુધી, અને ઉત્કૃષ્ટથી છ માસ સુધી લાગઢ ચાલતા રહે તે मेवी स्थितियां या 'अत्थेोगइय' विमाण' नीतीवएज्जा' ते देव से विभानामां શ્રી કેઇ એક વિમાનને પાર કરી શકે છે. તેને ઉલ્લધીને તે આગળ પશુ નીકળી જાય છે. અને કેાઇ એક વિમાનને તે પાર કરી શકતા નથી, કહેવાનુ તાપ એ છે કે આવા પ્રકારના વિક્રમ-મળ વાળે! કેાઈ એક દેવ પેાતાની ધ્રુવ પ્રસિદ્ધ ગતિથી લાગઠ છ માસ સુધી ચાલતા રહે તે પશુ તે કાઇ કેઇ વિમાનનેજ પાર કરી શકે છે, બધા વિમાંનેાની પાર જઈ શકતા નથી. "ए महालया णं भते विमाणा गोयमा ! पण्णत्ता' हे गौतम! ते विभाना આટલા મેટા હોવાનુ કહેલ છે,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy