SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ. ३.२६ पक्षीणां लेश्यादिनिरूपणम्- - ४४९ षष्ठे व्युत्क्रान्तिकपदे कथिता तथैव तेनैव प्रकारेण इहापि वक्तव्या, अयं भावः - पक्षिभ्य उदत्ता जीवाः चतसृष्वपि गतिषु समुत्पद्यन्ते, तथाहि यदि नैरपिके प्रत्ययन्ते तदा सप्तस्वपि पृथिवीपृत्पद्यन्ते । यदि तिर्यग्योनि के प्रत्पद्यन्ते तदा एकेन्द्रि यतिर्यग्योनिकादारभ्य एवेन्द्रियतिर्यग्योनिकेषु असंख्येय यदि मनुष्येत्पद्यन्ते तदा सर्वेषु मनुष्येपूत्पद्यन्थे, रात्र अकर्मभूमिकान्वद्वपक गर्भग्युत्क्रान्तिका संख्येवर्षयुकेपि समुत्पद्यते इति । उत्पादमकरणादोर्तनायामयं विशेष:-पक्षिणामुत्पादः असंख्येयवर्षायुष्येभ्यो मनुष्यतिर्यग्योन भवति - उद्वर्तनात असंख्येयमयुकेषु मनुष्यविक्षु अपि समति, पक्षिणोहि पक्षिलवादुत्य असंख्येयवर्षायुष्केषु मनुष्यहि समुत्पन् न त आगत्य पक्षिषु समुत्पद्यन्ते इति भावः । 'तेसि णं भंते ।' रोष खलु भदन्छ ! 'जीवाणं' जीवानां पक्षिणाम् 'कह जाइकुलकोडी जोणीरहसयसम्म पनता' कविजालि उद्वर्त्तना कही गई है वैली हो यहां पर भी कर लेनी चाहिये तथा पक्षियों में से मरा हुआ जीम चारों गलियों में भी उसे ममता है - यदि वह नैरयिकों में उत्पन्न होता है तो तीसरी पृथिवी तक में उत्पन्न हो सकता है, यदि वह तिर्यग्गति में उत्पन्न होता है तो वह एकेन्द्रियतिर्यग्योनिकों से लेकर पवेन्द्रिय तिर्यग्योनिकों में उनमें भी असं ख्येr वर्षायुष्य वाले तिर्यो में भी उत्पन्न हो सकता है यदि वह मनुष्यों में उत्पन्न होता है अर्थात् असंख्यात वर्ष की आयुषले भोग भूमि के मनुष्यों में और अन्तर द्वीप के गर्भज मनुष्यों में भी उत्पन्न होता है 'तेसिं णं भंते !' हे भदन्त ! उन पक्षिरूप 'जीवाणं' जीवों की 'कति जातिकुलकोडी जोणीपमुहसपलहस्सा पत्ता' कितने लाख जाति પ્રમાણે પ્રજ્ઞાપના સૂત્રના છઠ્ઠા વ્યુત્ક્રાંતિ પદમા ઉદ્દતના કહેવામા આવી છે, એ જ પ્રમાણે અહિયાં પણ ઉદ્દના સમજી લેવી. તે આ પ્રમાણેની છે. પક્ષીચેામાંથી મરેલા જીવા ચારે ગતિમાં ઉત્પન્ન થઇ શકે છે. જો તેઓ નૈયિકામાં ઉત્પન્ન થાય તેા ત્રીજી પૃથ્વી સુધી માં ઉત્પન્ન થઈ શકે છે. અને જો તેઓ તિયંગતિમાં ઉત્પન્ન થાય તે તે એક ઈદ્રિયવાળા તિય ચૈાનિકેથી લઈને પચેન્દ્રિય તિય ગ્યેાનિકે માં અને તેઓ માં પણ અસ ખ્યાત વર્ષીની આયુષ્યવાળા તિય ચામાં પણ ઉત્પન્ન થઇ શકે છે, જે તે મનુષ્યમાં ઉત્પન્ન થાયતા તે બધાજ મનુષ્ચામાં ઉત્પન્ન થાય છે. અર્થાત્ અસખ્યાત વર્ષોંની આયુષ્યવાળા ભે!ગભૂમિના મનુષ્યેામાં અને અંતર દ્વીપના ગભજ भनुष्योभां यथु उत्पन्न थाय छे. 'तेसि णं भवे' हे भगवन्ते पक्षि ३५ 'जीवाणं' भवानी 'कति जाति कुलाकोडी जोणी पमुहसयसहरसा पण्णत्ता' जी० ५२
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy