SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मैयद्योति काटी का प्र.३ उ.३ १.२५ तिर्यग्योनिस्वरूपनिरूपणम् ३९७ दुविहा पन्नता' संमूच्छिमखेचरपञ्चेन्द्रियतिर्यग्योनिकाः द्विविधा:-द्विप्रकारकाः प्राप्ताः-कथिता इति । 'तं जहा' तयथा-'पज्जत्तम संखुच्छिमखहयरपंचिदियतिरिक्खजोणिया' पर्याप्तकमूच्छिम खेचरपञ्चेन्द्रियनिग्योनिकास्तथा-'अपज्जत्तगसंमुच्छिम खहयह चिदियतिरिक्खनोणियाय' अपर्याप्तकसंमृच्छिमखेचरपञ्चन्द्रियतिर्यग्योनिकाश्च, तथा च-पर्याप्तापर्याप्तभेदेन संमृच्छिा खेचरा द्विविधा भवन्तीति । ते एते संमूच्छिमखेचरा भेहोपभेदाभ्यां निरूपिता इति । 'एवं गभवतियाबि' एवं संयूच्छिपखेचश्वदेश गर्भव्युत्क्रान्तिकखेचरपञ्चन्द्रियतिर्यग्योनिका अपि ज्ञातव्याः। किषल्पयन्तं संपूच्छिमप्रकरणमत्र ज्ञातव्यं तत्राह'जाव' इत्यादि, 'जाव पज्जत्तगणवतियावि अपज्जत्तगासवतियावि' यावत्पर्याप्तकगर्भव्युत्क्रान्तिका अपि अपोखक गर्भव्युत्क्रान्तिका अपि । अयभावः-हे भदन्त ! गर्भज खेवर पञ्चन्द्रियति योनिकाः फतिविधा भवन्ति, हे गौतम ! गर्मजा द्विविधाः प्रज्ञप्ता तपा-पर्याप्त जखेचरा: अपर्याप्तगर्भजखेचराश्चेति । ते एते गर्भजखेचरा निरूपिताः । एते खेचरपञ्चन्द्रियतिर्य ग्योनिका निरूपिता इति। सम्पति-खेचराणां मकारान्तरेण भेदप्रतिपादनार्थमाह-'खहयर' इत्यादि, दुविहा' हे गौतम ! संपूच्छिम खेचर पश्चेन्द्रिय तिर्ययोनि दो प्रकार के है-'तं जहा' जैसे-'पज्जता संनुच्छिम्म खहयर०' पर्याप्तक समूच्छिम खेचर पञ्चेन्द्रिय तिर्यग्बोनिक और पजत्ता संच्छिा खयर, अपर्याप्तक संस्मृच्छिस खेचर पञ्चेन्द्रिधतिर्यज्योनिक एवं भत्भवतियावि' इसी प्रकार से गर्भज खेचर पञ्चन्द्रिय तिर्यग्योनिक जीव भी पर्याप्तक और अपर्याप्तक होते हैं ऐसा जानना चाहिये ___ अब खेचर जीवों के दूसरी तरह ले भेदों का प्रतिपादन किया प्रसश्री गीतमस्वामीन छ, 'संमुच्छिम खहयरप चिंदिय तिरिक्खजोणिया दुविहा पण्णत्ता' 3 गीतम! सभूमि मेयर पथेन्द्रिय तिय योनिः । मे ना डाय छे. 'त' जहा' म 'पज्जत्ता समुच्छिम खहयर,' पर्याप्त संभूमि मेयर पन्द्रिय तियानि गत अपज्जातंग समुच्छिम खहयर.' અપર્યાપ્તક સંમૂર્ણિમ ખેચર પચેન્દ્રિય તિર્યોનિક, __‘एवं गब्भववतिया वि' १ मा Mar २२ ५'यन्द्रिय તિર્યનિક જીવ પણ પર્યાપ્તક અને અપર્યાપ્તકના ભેદથી બે પ્રકારના होय छे. तेम समश. હવે ખેચર જીવોના ભેદોનું પ્રતિપાદન બીજા પ્રકારથી કરવામાં આવે છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy