SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३८८ जीवाभिगमसूत्रे चतुरिन्द्रिया-ततियग्योनिकान् भेदमभेदाभ्यां निरूप्य पञ्चेन्द्रियतियग्योनिकान् निरूपयितुं मश्नयनाइ-'से किं तं पंचिदिय तिरिक्खजोणिया' अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः पञ्चेन्द्रियविर्यग्योनिकानां कियन्तो भेदा इति प्रश्नः, उत्तरयति-'पंचिंदियतिरिक्खजोणिया विविहा पन्नत्ता' पञ्चेन्द्रियतिर्यग्योनिका स्त्रिविधा:-त्रिप्रकारकाः प्रज्ञप्ताः-कथिताः, 'तं जहा' तद्यथा-'जलयरपंचिंदियतिरिक्खजोणिया' जलचर पञ्चेन्द्रियतिर्यग्योनिकाः, जले चरन्ति-गच्छन्ति तिष्ठन्ति वा ये ते जलचराः जलचराश्च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति जलचरपञ्चेन्द्रियलियंग्योनिका इति। तथा-'घलयरपंविदियतिरिक्खजोणिया' स्थलचरपञ्चेन्द्रिय तिर्यग्योनिकाः, स्थले चरन्ति-गच्छन्ति तिष्ठन्ति वा ये ते स्थलचरा, स्थलचराश्च ते पञ्चेन्द्रिपतियंग्योनिकाचेति स्थलचर पञ्चेन्द्रियतिर्यग्योनिकाः, 'खहयर पंचेन्द्रिवतियग्योनिशों का निरूपण-से शितं पंचिंदियतिरिक्ख जोगिया०' हे अदन्त ! पंचेन्द्रिय तिर्यग्योनिकों के कितने भेद हैं ? 'पंबिंदियतिरिवल जोणिया तिदिदा' हे गौतम ! पञ्चेन्द्रिय लियंग्पोनिक जीच तीन प्रकार के होते हैं-'तंजा जैसे-'जलयर पंचिदिशतिरिक्ख जोनिया, थायर चिदिति खहयर पंििदयति०' जलचर पञ्चेन्द्रिय लियम्योनिक, स्खल घर पञ्चेन्द्रिय तिर्यग्योनिक और खेचर पंचेन्द्रिय বিস্বস্থীশিল্প, মন্ত্র ও গুলি সহ যি নিবীনি है-धोंबी इन्दका निस्थान जल ही-जल से अतिरिक्त स्थान में न ये रह सकते हैं और न ठहर सकते हैं जो जीव स्थल-जमीन-पर चलले फिरते है-धे स्वलचर हं तथा-जो जीव आमाश लें चलते फिरते हैं હવે પાંચ ઈદ્રિયવાળા તિર્યોનિક જીવોનું નિરૂપણ કરવામાં આવે छ. 'से किंत पंचिदिय तिरिक्खजोणिया.' है लापन पयन्द्रिय तिय यानि જી કેટલા પ્રકારના હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને छ पचिंदियतिरिक्खजोणिया तिविहा' ५'यन्द्रियतिय यानि वा ४२॥ sal . 'त जहा' ते त्रय प्रा। प्रमाणे छे. 'जलयरपंचि दियतिरिक्खजोणिया, थलयरप चिदियति० खयरपंचिंदिय तिरिक्खजोणिया' य२ ५'यन्द्रिय तिय योनि २५सय२ ५यन्द्रियतियये।નિક અને ખેચર પચેન્દ્રિય તિર્યનિક. મત્સ્ય કરછપ વિગેરે જે જલચર પચેન્દ્રિય તિર્યગેનિક છે. કેમકે તેઓનું નિવાસસ્થાન જલજ છે જલ શિ વાયના સ્થાનમાં તેઓ રહિ શકતા નથી. તેમ સ્થિર પણ થઈ શકતા નથી. જે જ સ્થલ કહેતાં જમીન પર ચાલે છે, ફરે છે, તેઓ સ્થલચર જીવે કહેવાય
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy