SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ मैयद्योतिका टीका प्र.३ उ.३ सू.२४ नैरयिकाणां पुद्गलं गरिमाणादिकम् १६५ अमनोऽमास्ते एव पुद्गला नारकाणामाहाराय भवन्तीति । 'संठाणं तु जहण्ण नियमा हुडंतु नायव्य संस्थानं तु पुनस्वेषां नारकाणां हुण्डं भवति तदपि हुण्ड संस्थानं जघन्यमति निकृष्टं नियमतो भवतीति ज्ञातव्यम्, एतच्च संस्थानं भदधारणीयचरीरमधिकृत्य ज्ञातव्यम् उत्तरवैक्रियसंस्थानस्याने वक्ष्यमाणत्वादिति । सम्पति विकुर्वणा स्वरूपमाह-'असुमा' 'इत्यादि 'अनुमा विउवणा खलु नेरइयाणं होइ सम्वेसि' अशुमा चिकुर्वणा खलु नैरयिकाणां तु भवति सर्वेषाम् सर्वेषामपि नारकजीबाना मशुभैव निकुर्वणा भवति ननु कदाचिदपि शुमा, -यंचपि शुभं विकुर्विष्याम इत्येवं ते नारकाश्चिन्तयन्ति, तथापि तथाविधप्रतिकूल हा नियमा सो तेसि होइ आहारो' हे गौतम! नरकों में जो पहल अनिष्ट अकान्त, अप्रिय और अमनोज्ञ तथा अमनोऽम होते हैं ऐसे पुद्गल ही नारक जीवों के आहार के लिये होते हैं । 'संठाणं तु जहणं नियमा हुडंतु नायव्वं' नारक जीवों का संस्थान नियम ले हुंड ही होता है। यह संस्थान भी नियमतः अत्यन्त जघन्य होता है अर्थात निकृष्ठ होता है यह संस्थान भवधारणीय शरीर को लेकर ही कहा गया है.. क्योंकि उत्सर वैक्रिय का संस्थान आगे कहा जायण।। विकुर्वणा का स्वरूप कथन'असभी विव्वणा खलु णेरहयाण छोइ सव्वेलि जितने भी नारक जीव हैं-उन सबके अशुभ ही विकुर्वणा होती है । शुभ विवर्षणा कभी भी नहीं होती है। यद्यपि ये नारफी ऐसा विचार तो करते हैं कि हम शुभ विकुर्वणा करें-परन्तु लथाविध प्रतिकूल कर्म के उदय પુહૂગલે અનિષ્ટ, અકાત, અપ્રિય, અને અમનેશ તથા અમનેમ હોય છે. मेवा पुगale ना२४ वाना माहार भाटे साय छे. 'संठाणं तु अहणं नियमा हुडंतु नायव्वं' ना२४ वार्नु सस्थान नियमयी ४४ हाय छे. આ હુંડ-બેડોળ સંસ્થાન પણ નિયમિત અત્યંત જઘન્ય હોય છે અર્થાત્ નિકૃષ્ટ હોય છે. આ સંસ્થાન ભવધારણીય શરીરને લઈને જ કહેલ છે. કેમકે ઉત્તર પૈક્રિયનું સંસ્થાન હવે પછી કહેવામાં આવશે. विपणना २१३५ ४थन 'असुभा विउव्वणा खलु णेरइयाणं होई सव्वेसि' જેટલા નારક જીવો છે, તે બધાને અશુભ વિદુર્વાજ હોય છે. કયારેય પણ તેઓને શુભ વિફર્વણ હોતી નથી. જો કે આ નારકીયે એ વિચારતે કરે છે કે અમો શુભ વિદુર્વણ કરીએ પરંતુ તેવા પ્રકારના પ્રતિકૂળ કર્મના
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy