SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिकाटीका प्र.३ उ.३ स.२४ नैरयिकागां पुद्गलपरिमाणादिकम् .. ३६५ कारकम् 'पोग्गल परिणाम' पुद्गलपरिणामम्-आहार पुद्गलादि विपाकर बच्चेणुम्भवमाणा' प्रत्यनुभवन्त:-वेदयमाना विहरंति' विहरन्ति-अवतिष्ठन्ते इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणिढं जाव अमणाम' अनिष्टं यावत्-अकान्तम् अप्रियम् अपनोज्ञम् अमनोऽयं पुद्गलपरिणाम वेदयमाना विहरन्तीति । 'एवं जाब अहे सत्तमाए' एवं यावधः सप्तम्यास्, एवं शर्करामभापृथिवीतः आरभ्य समस्तमा पृथिवी पर्यन्त नारका अपि अनिष्ट मकान्तमपियममनोज्ञ भमनोऽमं पुद्गलपरिणामं वेदयमानास्तिष्ठन्तीति । 'एवं नेयन्वं' एवम्-अनेन प्रकारेण पुद्गलपरिणाममधिकृत्य मैथुन संज्ञापर्यन्तमेक टीकार्थ-गौतम ने प्रभु ने ऐला पूछा है-इध्यीले गं अंते ! स्याप्प भाए पुढवीए' हे भदन्त ! इस रनमाया पृथिवी में इया' नैरपिक 'केरिसयं पोग्गलपरिणामंपचणुमणमा विरंति' केले पहल परि. णाम को-आहारादि पुरल बिपाक को भोगते हैं ? उत्तर प्रसु कहते है-'गोयमा! अणिटुं जाच असणा' हे गौतम! रमप्रभा पृथिवी में नैरयिक अनिष्ट यावत्-अशान्त, अप्रिया, अमनोज्ञ-और अमनोम पगल परिणाम रूप आहार आदि का अनुभव करते हैं-ओगते है एवं जाव अहे सत्तमाए' इसी तरह से नारक जीच छित्तीय शर्करानभा पृथिवी से लेकर अधः सप्तमी लभस्तमा पृथिदी विक पाहारादि का अनुभव करते हैं 'एवं नेयध्वं' इसी तरह वेदना १, लेच्या २, नाल ३, गोत्र ४, भरति ५, भय६, शोक ७, क्षुधा ८, पिपासा ९, व्याधि, १० उच्चमास, ११ अनुताप १२ क्रोध, १३ मान १४ माया, १५ लोभ १६ आ. सहाय-श्रीगीतभस्वामी प्रसुन मे पूछयु 'इमीसे णं भंते रयणप्पभाए पुढवीए' मापन मा रत्नमा पृथ्वीमा ‘नेरइया' नैथिो! 'देरिसय पोग्गलु परिणाम पच्चणुभवमाणा विहरति' 4 पुगत परिणामने अटखे આહાર વિગેરે પુગવિપાકને ભગવે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે है 'गोयमा । अणि जाव अमणाम' 3 गौतम ! २नमा पृथ्वीमा नयि?। અનિષ્ટ યાવત એકાંત, અપ્રિય, અમનેશ, અને અમનેકમ પુદગલપરિણામ ३५ माहार विश्न भनुभव ४२ छे. अर्थात् माग छे. 'एव जाव आहे. पचमाए' मा प्रमाणे यावत् ना२४0 मी0 शरामा पृथ्वीथा धन भाभी तभस्तभावी संधी मास.२ विगरे विधान अनुभव रे छ. 'एवं नेयठवं' मे प्रभावन १, वेश्या २, नाम 3, गात्र ४, १२ति ५, भय ६, શકે છે, ભૂખ ૮, તરસ , વ્યાધિ ૧૦, ઉચ્છવાસ ૧૬, અનુતાપ ૨ોધ ૧૩, માન ૧૪, માયા ૧૫, લોભ ૧૬, આહાર ૧૭, ભય ૧૮, મૈથુન ૧૯, પરિગ્રહ ૨૦, जी. ४६
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy