SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ जीपामिन मुहत्तो पोग्गल असुहाय होइ अस्साओ। उववाओ अप्पाओ च्छिलरीरा उ बोद्धवा ॥११॥ से तं नेरइया ॥सू०२४॥ ॥नारय उद्देसओ तइओ ॥ छाया--एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कीदृशं पुकूल परिणाम मत्यनुमवन्तो विहरन्ति ? गौतम ! अनिष्टं यावदमनोऽमम्, एवं याव. या सप्तम्याम् । एवं ज्ञातव्यस्, गाथा:-पुद्गलपरिणामः १ वेदना२ च लेश्या ३ नाम ४ गोत्रे ५ च । अरति : ६ भयं ७ च शोक ८, क्षुधा ९ पिपासा १० पक्ष्याधिश्च ११॥१, उच्छ्वासः १२ अनुतापः १३, क्रोधते १४ मानय १५ माया १६ लोभश्च १७ चत्तस्त्रश्च संज्ञाः १८-२१ नैरयिकाणां तु परिणामाः॥२॥ आज किलातिलवनन्ति, नरकृषभाः केशवा जलचराश्च । माण्डलिका राजानो प महारम्भकुटुम्बिनः ॥१॥ भिन्नमुहूतौ नरकेषु भवति तिर्यमनुजेषु चत्वारि । हेवेवर्ड मास उत्कृष्ट विद्युणा भणिता ॥२॥ ये पुद्गला अनिष्टा नियमात् स तेषा सपल्याहारः। संस्थानं तु जघन्यं नियमाद् हुण्डं तु ज्ञातव्यम् ॥३॥ अभुमा रिहा क्षणा खल नैरयिकाणां भवति सर्वेषाम् । वैक्रियं शरीरमसंहननं हुण्डसंस्थानम् ४॥ असात उपपन्नोऽसात एव त्यजति निरयभवम् । सर्व पृथिवीषु जीव: लाई स्थितिविशेषेषु ॥५। उपपातेन वा सातं नैरयिको देवकर्मणा वाऽपि । एवसाननिमित्त मथवा कर्मानुभावेन ६। नैरयिकानुपपात उत्कर्षेण पत्र योजनशणानि । दुःखेनाभिद्रुतानां वेदना शतसंप्रगाढानाम् ॥७। अक्षिनिमीन मानं नास्ति सुख दुःखमेव पतिबद्धम् । नरके नैरयिकाणा महानिर्श. पच्यमानामाम् ॥८॥ तेजस कर्मशरीराणि सूक्ष्मशरीराणि च यान्यपर्याप्तानि । जीवन मुक्तमात्राणि ब्रजन्ति सहस्रशो भेदम् ॥९॥ अतिशीत मत्युष्ण मतितृष्णाति एषा. इति भयं वा । नरके नैरथिकाणां दुःख पतानि अविश्रामम् ॥१गा अपवभिन्न हू, पुद्गलाशुमाय भवति उश्वास उपपातः उपपातोऽस्ति शरीराणि तु पोइन्पानि - नारकोद्देशक स्तृतीयः। ते एते नैरयिकाः ।।०२४॥ . .८ टीका--'इमीसे णं भंते ! रयणप्पमाए पुढवीए' एतस्यां खलं भदन्त ! रत्नमभायो पृथिव्याम् 'नेरइया' नैरयिका: 'केरिसर्य' कीदशम् किमी. - तृतीय प्रतिपसिका तृतीय उदेशक 'इमीसे गं भंते ! रयणप्पभाए पुढवीर गैरइया'-इत्यादि। - ત્રીજી પ્રતિપત્તિના ત્રીજા ઉદેશાને પ્રારં 'इमोसे णं भंते ! रयणप्पभाए पुढवीए रया' या
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy