SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिकाटीका प्र.३ उ.२ १.२१ नारकाणां नरकभवानुभवननिरूपणम् ३२७ उष्णीभूतोऽन्तरमपि नरकगत जाडयापगमात् जातोत्साहः संकममाणे संकममाणे' एवं भूतः सन् यथा सुखं संक्रामन् संक्रामन् 'सायासोक्ख बहुले यावि विहरेज्जा' साता सौख्यबहुलश्चापि विहरेत् । एतावति यतिपादिते गौतमः माह-हे भदन्त ! एतावत्प्रमाणा नरके शीतवेदना भवेत् भगदानाह-हे गौतम ! नायमर्थः समर्थः 'सीय वेयणिज्जेसु नरए सु नेरइया' शीतवेदनीयेषु नरकेषु नायिकाः 'एत्तो अणि? तरियं चेव सीयवेयणं' इतोऽपि अनिष्टतरिका मकान्ततरिका ममियतरिको मम नोज्ञ तरिका ममनोऽमतरिका शीतवेदनाम् 'पञ्चणुभवमाणा विहरंति' प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विदरन्ति-तिष्ठन्तीति ।मु०२१॥ ___ सम्मति नारकाणां स्थिति प्रतिपादनार्थमाह-'मी सेणे' इत्यादि, मूलम्-इमीले णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं केवइयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नण वि उकोलेण वि ठिई माणिशव्या जाव अहे सत्तमाए ॥ इमीले ण भंते ! रयण. प्पभाए पुढवीए नेइया अणंतरं उवट्टिय कहिं गच्छंति कहिं उववति, किं नरइएसु उववजति किं तिरिक्खजोणिएसु कर धीरे २ वहां ले आनन्द मग्न होकर चल देवे और इस तरह से वह साता सुख बहुल भी हो जाये । इस प्रकार प्रभु के कहने पर पुनः गौतमस्वामी ने उनसे पूछा-तो क्या ऐली शीत वेदना नरक में होती है ? इसके उत्तर में प्रभु करते हैं-हे गौतम ! यह अर्थ समर्थ नहीं है। क्योंकि 'सीयवेणिज्जेसु नरएस्सु नेरहया एत्तोअणि तरियं चेव सीयवेयणं पच्चणुभषमाणा विहरंति' शीत वेदना वाले नरकों में नैरधिक इससे भी अनिष्टतर, अकान्तर अप्रियतर अमनोजतर एवं अमनोऽमतर शीत वेदना को भोगते है। अतः उनको यहां की शीतता उष्णता रूपमें प्रतीत होगी। सूत्र ॥२१॥ મગ્ન થઈને ત્યાંથી ચાલત થાય છે, અને આ પ્રમાણે તે સાતા અને સુખ પૂર્ણ પણ બની જાય છે, આ રીતે પ્રભુના કહેવાથી ગૌતમસ્વામીએ ફરીથી પ્રભુને પૂછ્યું કે તે શું ? એવી શીત વેદના નરકમાં હોય છે ? આ પ્રશ્નના ઉત્તરમાં अस से छ ह गौतम ! मा म १२१५२ नथी. म 'सीयवेयणिज्जेस नरएसु पच्चणुभवमाणा विहरति' शीत वहनावा नरोमा नायि। मानायी પણ અનિષ્ટતર, અકાઃતર. અપ્રિયતર, અને અમને ગમતર, શીત વેદનાને ભગવે છે. તેથી તેને અહિની શીતળતા, ઉષ્ણતાપણાથી જણાશે, એ સૂ. ૨૧ છે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy